Hanwha Printer SP1-W एकः उच्चप्रदर्शनयुक्तः पूर्णतया स्वचालितः सोल्डर पेस्ट मुद्रकः अस्ति, यस्य उपयोगः मुख्यतया SMT (Surface Mount Technology) उत्पादनप्रक्रियायां सोल्डर पेस्ट मुद्रणार्थं भवति अस्य मुख्यविनिर्देशाः कार्याणि च निम्नलिखितरूपेण सन्ति ।
विनिर्देशाः
मुद्रण सटीकता: ± 12.5μm @ 6σ
मुद्रणचक्रसमयः ५ सेकेण्ड् (मुद्रणसमयं विहाय)
स्टेंसिल आकार: अधिकतम 350mm x 250mm
स्टेन्सिल् आकारः ७३६मिमी x ७३६मिमी
प्रसंस्करण बोर्ड आकार: अधिकतम L510mm x W460mm
द्वय-पट्टिका-उत्पादनस्य समर्थनं करोति, मिश्रित-प्रवाह-उत्पादनस्य कृते उपयुक्तम्
स्वचालितं इस्पातजालप्रतिस्थापनं/सेटिंग्, SPI प्रतिक्रियां समर्थयति
कार्याणि अनुप्रयोगपरिदृश्यानि च
Hanwha Printer SP1-W SMT उत्पादनस्य महत्त्वपूर्णां भूमिकां निर्वहति । अस्य मुख्यकार्यं भवति- १.
उच्च-सटीकता-मुद्रणम् : मिलाप-पेस्टस्य सटीक-प्रयोगं सुनिश्चितं करोति, वेल्डिंग-दोषान् न्यूनीकरोति, उत्पादस्य गुणवत्तां च सुधारयति
कुशलं उत्पादनम् : लघुमुद्रणचक्रसमयः, उच्चगति-उत्पादनस्य आवश्यकतानां कृते उपयुक्तः
स्वचालितसञ्चालनम् : संचालनप्रक्रियायाः सरलीकरणाय स्वचालितसमतलीकरणं, स्वचालितमास्कसेटिंग् इत्यादीनां कार्याणां समर्थनं करोति
मिश्रितप्रवाहस्य उत्पादनस्य समर्थनं कुर्वन्तु : उत्पादनस्य लचीलतां सुधारयितुम् अनेकानाम् उत्पादानाम् मिश्रितउत्पादनार्थं उपयुक्तम्
परिचालन सुविधा तथा तकनीकी समर्थन
Hanwha मुद्रकः SP1-W लघुः, संचालनं च सुलभः अस्ति । एतत् स्वचालितस्तरीकरणं, स्वचालितमास्कसेटिंग् इत्यादीनि कार्याणि समर्थयति, येन कार्यस्य सुविधायां महती उन्नतिः भवति
तदतिरिक्तं, उपकरणे स्वचालितं इस्पातजालप्रतिस्थापन/सेटिंग् तथा एसपीआई प्रतिक्रियाकार्यं च भवति, येन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च अधिकं सुधारः भवति