मुद्रणशिरः सः घटकः अस्ति यः कागदस्य उपरि मसिम् (अथवा टोनरं स्थानान्तरयति)-अङ्कीयसञ्चिकाः दृश्यमानपाठेषु चित्रेषु च परिणमयति । इन्क्जेट् मॉडल् इत्यस्मिन् मुद्रणशिरः नोजलद्वारा सूक्ष्मबिन्दून् प्रज्वालयति; लेजर मॉडल् मध्ये, इमेजिंग् यूनिट् (ड्रम) भवद्भिः दृष्टं पृष्ठं निर्मातुं टोनरस्य कृते समानं स्थानान्तरणभूमिकां निर्वहति ।
मुद्रणशिरः किम् ?
मुद्रकशिरः / मुद्रणशिरः / मसिजेट् मुद्रणशिरः सः सटीकसङ्घटनः अस्ति यः पृष्ठे मसिम् मीटर् करोति, स्थापयति, निष्कासयति च । सामान्यतया कागदस्य उपरि वामतः दक्षिणतः गच्छन्त्याः चलयानस्य उपरि उपविशति । अन्तः सहस्राणि नोजलाः उच्चवेगेन उद्घाट्यन्ते, बन्दं च भवन्ति, यदा तापकाः (तापीय-इन्क्जेट्) अथवा पीजो-स्फटिकाः (पीजोइलेक्ट्रिक-इन्क्जेट्) सियान, मैजेन्टा, पीत-कृष्णस्य (कदाचित् च फोटो-रङ्गस्य) बिन्दून् सटीक-प्रतिमानेन धक्कायन्ति
मुद्रणशिरः बनाम स्याहीकार्टुजः : १.
केषुचित् मुद्रकेषु मुद्रणशिरः कार्टुजमध्ये निर्मितं भवति (प्रत्येकं नूतनं कार्टुजं नूतनानि नोजल्स् आनयति) ।
अन्येषु मुद्रणशिरः पृथक् दीर्घायुषः भागः भवति यः टङ्कतः वा कारतूसात् वा नलिकां माध्यमेन मसिं प्राप्नोति ।
लेजरमुद्रकाः इन्क्जेट् मुद्रणशिरः न उपयुञ्जते; तेषां इमेजिंग ड्रम तथा डेवलपर यूनिट ट्रांसफर तथा फ्यूज टोनर। अद्यापि बहवः उपयोक्तारः एतत् सभां शिथिलतया “मुद्रणशिरः” इति निर्दिशन्ति, परन्तु एतत् भिन्नं तन्त्रम् अस्ति ।
PrintHead कथं कार्यं करोति
तापीयमसिजेट् : एकः लघुः तापकः मसिं शीघ्रं तापयति यत् वाष्पबुद्बुदं निर्माति यत् नोजलतः एकं बिन्दुं बहिः धक्कायति । गृहे कार्यालये च रङ्गमुद्रणस्य कृते महान्; निष्क्रियं त्यक्त्वा रुद्धं प्रति संवेदनशीलम्।
पीजोइलेक्ट्रिक इन्क्जेट् : स्फटिकः आभारितस्य समये फ्लेक्स् भवति, येन तापं विना बिन्दुः बहिः बाध्यः भवति । प्रो फोटो तथा औद्योगिक उपकरणेषु सामान्यम्; विस्तृततरं मसिपरिधिं (रञ्जकं, इको-विलायकं च सहितम्) सम्पादयति ।
लेजर/एलईडी-प्रणाल्याः : लेजर-अथवा एलईडी-सरणिः ड्रम-उपरि विद्युत्-स्थिर-प्रतिबिम्बं लिखति; टोनर तस्मिन् बिम्बे लप्यते, तापेन संलयनात् पूर्वं कागदं प्रति स्थानान्तरं करोति च । अत्र द्रवनोजलं नास्ति।
उपभोक्तृ-मसि-जेट्-मध्ये विशिष्ट-बिन्दु-आकाराः १–१२ पिकोलीटर-पर्यन्तं भवन्ति, येन चिकनी-ढालः, कुरकुरा सूक्ष्म-पाठः च भवति ।
मुद्रकशिरस्य प्रकाराः
१) कारतूस-एकीकृत शिरः
किम् अस्ति : प्रत्येकस्मिन् मसि-कार्टुज-उपरि नोजल्स् जीवन्ति ।
पेशेवराः : सुलभं निराकरणम्—नवीननोजलं प्राप्तुं कारतूसं प्रतिस्थापयन्तु।
विपक्षः : अधिकः सततं व्ययः; लघुतराः कारतूसाः ।
२) नियत / दीर्घायुषः शिरः
किम् : शिरः स्थायित्वम्; पृथक् पृथक् शकटैः टङ्कैः वा मसिः खादति।
पेशेवराः : प्रतिपृष्ठं न्यूनव्ययः; उत्तमगुणवत्ता गतिः च।
विपक्षः - नैमित्तिकं हस्तपरिचर्यायाः आवश्यकता भवति; प्रतिस्थापनशिरः मूल्यवान् भवितुम् अर्हति।
३) तापीय बनाम पीजोइलेक्ट्रिक
तापीयः: द्रुतम्, किफायती, व्यापकरूपेण उपलब्धम्।
Piezo: सटीकं बून्दनियन्त्रणं, व्यापकं स्याही संगतता, प्रो फोटो/ग्राफिक आउटपुट् कृते अनुकूलम्।
भवतः मुद्रकस्य शिरः ध्यानस्य आवश्यकता अस्ति इति चिह्नं करोति
क्षैतिजशुक्लरेखाः अथवा चित्रेषु/पाठेषु पट्टिकाः
वर्णाः अनुपलब्धाः अथवा स्थानान्तरिताः (उदा. न सियानः) २.
पाठः क्षुर-तीक्ष्णस्य स्थाने अस्पष्टः दृश्यते
नोजल चेक पैटर्न प्रिंट अन्तराल सहित
मसिं न स्थापयित्वा बहुधा कागदं गच्छति
यदि भवान् एतानि पश्यति तर्हि प्रथमं मुद्रणशिरः नोजलं सम्बोधयतु ।
मुद्रणशिरः कथं स्वच्छं करोति ?
सौम्य-सॉफ्टवेयर-आधारित-सफाई-द्वारा आरभत । यदि तत् विफलं भवति तर्हि हस्तशुद्धिकरणं प्रति गच्छन्तु । यदा उपलब्धं भवति तदा निर्मातानिर्देशानां उपयोगं कुर्वन्तु।
A) अन्तर्निर्मित सफाई चक्र (Quick & Safe)
स्वस्य मुद्रकस्य अनुरक्षणमेनूतः नोजलपरीक्षां मुद्रयन्तु ।
एकवारं Head Clean / Clean Printhead चालयन्तु।
५–१० निमेषान् प्रतीक्ष्यताम् (मसिः स्पञ्जं/रेखां पुनः संतृप्तं कर्तुं आवश्यकम् अस्ति)।
अन्यं नोजलपरीक्षां मुद्रयन्तु।
अधिकतमं २–३ वारं यावत् पुनः कुर्वन्तु । यदि अन्तरालाः स्थास्यन्ति तर्हि हस्तशुद्धिकरणं प्रति गच्छन्तु ।
युक्तिः : सफाई मसिस्य उपभोगं करोति-आवश्यकात् अधिकं चक्रं पृष्ठतः पृष्ठतः चालयितुं परिहरन्तु।
B) हस्तशुद्धि (हठिनां रोधकानां कृते) 1.1.
लिन्ट्-रहित-स्वाबस्य, आसुतजलस्य अथवा अनुमोदितं मुद्रणशिरः-सफाई-विलयनस्य उपयोगं कुर्वन्तु । नलजलं (खनिजं) परिहरन्तु तथा रबरसीलेषु मद्यं परिहरन्तु यावत् ब्राण्ड् स्पष्टतया अनुमन्यते।
कारतूस-एकीकृतशिरः (कार्टुजस्य उपरि नोजल्स्) कृते:
शक्तिं निष्क्रियं कृत्वा कारतूसं निष्कासयन्तु।
यावत् स्वच्छं, एकरूपं मसिस्थापनं न पश्यति तावत् यावत् नोजलप्लेटं लिन्ट्-रहितेन, आर्द्रवस्त्रेण मन्दं प्रक्षाल्यताम् ।
शुष्कमसिं शिथिलं कर्तुं नोजलप्लेट् उष्ण-आर्द्र-कागज-तौल्येन सह १-२ निमेषान् यावत् धारयन्तु ।
पुनः संस्थापयन्तु, एकं सफाईचक्रं चालयन्तु, ततः नोजलपरीक्षां कुर्वन्तु ।
नियतशिरः (कार्टुजात् पृथक्) कृते : १.
कारतूसान् निष्कासयन्तु; यदि मुद्रकः सेवाविधिं समर्थयति तर्हि गाडीं पार्कं कुर्वन्तु।
शिरस्य अधः (यदि सुलभं भवति) लिन्ट्-रहितं वस्त्रं स्थापयन्तु।
अनुमोदितेन स्वच्छकर्तृणा स्वाबं हल्केन आर्द्रं कुर्वन्तु; मन्दं नोजलक्षेत्रं मार्जयन्तु—कोऽपि स्क्रैपिंगं न कुर्वन्तु।
यदि मॉडल् सिञ्चनस्य समर्थनं करोति तर्हि शिरः स्थापयन्तु येन नोजलाः 10–30 निमेषान् यावत् क्लीनर्-इत्यनेन आर्द्रित-पैड्-उपरि अवलम्बन्ते ।
घटकान् पुनः संस्थापयन्तु; एकं सफाईचक्रं नोजलपरीक्षां च चालयन्तु।
यदि पाठधाराः क्षीणाः दृश्यन्ते तर्हि मुद्रणशिरः संरेखणं कुर्वन्तु ।
किं न कर्तव्यम्
तीक्ष्णसाधनानाम् उच्चदाबस्य वा उपयोगं न कुर्वन्तु।
इलेक्ट्रॉनिक्सस्य जलप्लावनं मा कुरुत।
यादृच्छिकरसायनानि न मिश्रयन्तु; आसुतजलं वा ब्राण्ड्-अनुमोदितं समाधानं वा लप्यताम्।
कदा प्रतिस्थापनीयम्
यदि अनेकाः सफाई-गोलाः संरेखणाः च विफलाः भवन्ति, अथवा यदि विद्युत्दोषाः/नोजलक्षतिः दृश्यते, तर्हि प्रतिस्थापन-मुद्रण-शिरः (अथवा कारतूस-सेट्) सामान्यतया चलन्त्याः अवकाशसमयात् अपव्ययित-मसि-इत्यस्मात् न्यूनः भवति
भवतः मुद्रणशिरः कथं निर्वाहयितव्यम्
प्रतिसप्ताहं किञ्चित् मुद्रयन्तु : मसिं गतिशीलं करोति तथा च शुष्कनोजलं निवारयति।
गुणवत्तापूर्णं, संगतमसिं उपयुज्यताम् : दुर्बलसूत्राणि रुद्धानि, जङ्गमञ्च कर्तुं शक्नुवन्ति ।
मुद्रकः सामान्यतया निरुद्धः भवतु: आर्द्रतां सीलयितुं शिरः पार्कं करोति, टोपयति च।
धूलं आर्द्रतां च नियन्त्रयन्तु : यन्त्रं आच्छादितं स्थापयन्तु; मध्यम आन्तरिक आर्द्रता (~40–60%)।
बृहत्कार्यस्य पूर्वं नोजलपरीक्षां चालयन्तु: मुद्देषु पूर्वमेव गृह्णन्तु।
फर्मवेयर/ड्राइवर्स अपडेट् कुर्वन्तु: अनुरक्षणस्य दिनचर्या तथा वर्णनियन्त्रणं प्रायः कालान्तरेण सुधरति।
स्वयम् अनुरक्षणं सक्षमं कुर्वन्तु (यदि उपलब्धं भवति): केचन मॉडल् शिरः आर्द्रं स्थापयितुं स्वयमेव चक्रं कुर्वन्ति।
PrintHead बनाम कारतूस बनाम ड्रम
मुद्रणशिरः (इङ्कजेट्): नोजलाः ये बिन्दून् अग्निम् अयच्छन्ति।
मसिकार्टुज / टङ्की : मुद्रणशिरः पोषयति यः जलाशयः ।
इमेजिंग ड्रम (लेजर): विद्युत्स्थैतिकसिलिण्डरः यः टोनरं आकर्षयति स्थानान्तरयति च-द्रवनोजलं नास्ति ।
त्वरित मानचित्रं समस्यानिवारणम्
फीका अथवा अनुपलब्धवर्णः: नोजलपरीक्षा → सफाईचक्रम् → समस्यावर्णं प्रतिस्थापयन्तु → मैनुअल् स्वच्छं → आवश्यकतानुसारं शिरः प्रतिस्थापयन्तु।
बण्डिंग् रेखाः : प्रथमं संरेखणम्; ततः शोधनम्। कागदस्य सेटिंग् कागदप्रकारस्य मेलनं करोति इति सत्यापयन्तु।
धुन्धलः पाठः : संरेखणम्; आर्द्रतायाः कृते कागदमार्गस्य निरीक्षणं कुर्वन्तु; उच्चगुणवत्तायुक्तस्य कागदविधानस्य उपयोगं कुर्वन्तु।
नित्यं रोधः भवति : मुद्रणस्य आवृत्तिः वर्धयन्तु; उच्चगुणवत्तायुक्तानि अथवा OEM मसिषु स्विच् कुर्वन्तु; कक्षस्य आर्द्रतां पश्यन्तु।
मुद्रणशिरः-मुद्रकशिरः, मुद्रणशिरः, मसि-मुद्रणशिरः वा इति अपि ज्ञायते-भवतः मुद्रणानि कियत् तीक्ष्णाः, रङ्गिणः, सुसंगताः च दृश्यन्ते इति निर्धारयति । तस्य प्रकारं अवगच्छन्तु (तापीय बनाम पीजो; कारतूस-एकीकृतं बनाम स्थिरं), पूर्वचेतावनीचिह्नानि पश्यन्तु, विधिपूर्वकं स्वच्छं कुर्वन्तु, सरलं अनुरक्षणं च अभ्यासयन्तु। तत् कुरुत, ततः भवन्तः चित्रस्य गुणवत्तां रक्षिष्यन्ति, व्ययस्य नियन्त्रणं करिष्यन्ति, भवतः मुद्रकं किमपि कृते सज्जं स्थापयन्ति च ।
FAQ
-
मुद्रणशिरः कुत्र स्थितम् अस्ति ?
मसि-जेट्-इत्यत्र कागदस्य उपरि पार्श्वतः पार्श्वे स्खलितं वाहनस्य उपरि एव । कारतूस-एकीकृतप्रणालीषु नोजलाः प्रत्येकस्मिन् कारतूसस्य उपरि भवन्ति; स्थिर-शिरः-प्रणालीषु शिरः याने एव तिष्ठति, कारतूसाः/टङ्काः च पार्श्वे उपविशन्ति ।
-
मुद्रणशिरः कियत्कालं यावत् तिष्ठति ?
कारतूस-एकीकृताः शिरः प्रत्येकस्य कारतूसस्य आयुः यावत् स्थास्यन्ति । स्थिरशिरः सम्यक् मसिना साप्ताहिकप्रयोगेन च वर्षाणि यावत् स्थातुं शक्नुवन्ति; यदि मुद्रकः दीर्घकालं यावत् निष्क्रियः उपविशति तर्हि ते पूर्वमेव विफलाः भवितुम् अर्हन्ति ।
-
किं रूढं मुद्रणशिरः न्यूनमसिः समानम् अस्ति ?
न न्यूनमसिः एकरूपं क्षीणं दर्शयति; clogs नोजल चेक् इत्यत्र अन्तरालः अथवा गम्यमानाः रेखाः दर्शयन्ति ।
-
तृतीयपक्षस्य मसिः मुद्रणशिरः क्षतिं कर्तुं शक्नोति वा?
केचन सम्यक् कार्यं कुर्वन्ति; अन्ये निक्षेपं वा दुर्बलं आर्द्रीकरणं वा जनयन्ति। यदि भवान् स्विच करोति तर्हि नोजलपरीक्षां निकटतया निरीक्षत तथा च OEM-शकटानाम् एकं सेट् नियन्त्रणरूपेण स्थापयतु ।
-
लेजरमुद्रकेषु मुद्रणशिरः भवति वा ?
न तु मसिः अर्थे । ड्रम/टोनर-प्रणाली स्थानान्तरण-भूमिकां सेवते-किन्तु तत्र द्रव-नोजल-अवरोधं न भवति ।