पीसीबी-विभाजकानाम् लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
उत्पादनदक्षतायां सुधारः : स्वचालितविभाजकाः उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नुवन्ति । यथा, SCHUNK स्प्लिटरः प्रतिघण्टां २००-३०० सर्किट् बोर्ड् इत्यस्य विभाजनं सहजतया सम्पूर्णं कर्तुं शक्नोति, यत् ५०-८० बोर्ड् इत्यस्य अपेक्षया ८०% अधिकं कार्यक्षमम् अस्ति यत् मैन्युअल् रूपेण विभक्तुं शक्यते
उत्पादस्य गुणवत्तां सुनिश्चितं कुर्वन्तु: PCB सर्किटबोर्डस्य विभाजनसमये स्वचालितः विभाजकः अत्यन्तं उच्चसटीकतापूर्वकं कटयितुं शक्नोति, तथा च त्रुटिं ±0.1 mm अन्तः नियन्त्रयितुं शक्नोति, खरच, दरारः अन्यक्षतिः च परिहरति, उत्पादानाम् दोषपूर्णदरं न्यूनीकरोति, योग्यानां च सुधारं करोति उत्पादानाम् दरं विश्वसनीयता च
एसएमटी उत्पादनप्रक्रियायाः अनुकूलतां : एसएमटी (सतह माउण्ट् प्रौद्योगिकी) उत्पादनप्रक्रियायां विभाजकः उत्पादनरेखायां अन्यैः उपकरणैः सह सम्यक् सहकार्यं कर्तुं शक्नोति यत् एतत् सुनिश्चितं करोति यत् पीसीबी सर्किटबोर्डाः सुचारुतया एकत्रिताः भवन्ति, अनन्तरं लिङ्केषु परीक्षणं च भवति
चयनार्थं बहुविधाः : PCB स्प्लिटरस्य अनेकाः प्रकाराः सन्ति, यथा मिलिंग् कटरप्रकारः, स्टैम्पिंग् प्रकारः, लेजरस्प्लिटर् च । प्रत्येकस्य प्रकारस्य स्वकीयाः विशिष्टाः लाभाः सन्ति- १.
मिलिंग कटर प्रकारस्य विभाजकः : विभिन्नाकारस्य मोटाई च PCB सर्किटबोर्डस्य कृते उपयुक्तः, कटिंगधारे कोऽपि बर्रः नास्ति, न्यूनतनावः
मुष्टिप्रकारस्य विभाजकः : प्रारम्भिकनिवेशव्ययः न्यूनः द्रुतगतिः च, परन्तु पश्चात् लागतः तनावजननं च उच्चः
लेजर विभाजकः : मिलिंग कटर प्रकारस्य विभाजकस्य लाभं संयोजयति, सूक्ष्म-कटनं कर्तुं शक्नोति, तनावः नास्ति, परन्तु यन्त्रं महत् अस्ति