product
asm turret sorting machine

asm बुर्ज क्रमबद्ध यन्त्र

क्रमाङ्कनीयं कच्चामालं वाहकमेखलाया वा स्पन्दकेन वा क्रमणयन्त्रस्य आहारबन्दरे प्रविष्टं भवति

वर्णन

एतत् महत्त्वपूर्णं उपकरणं यस्य उपयोगः भिन्नगुणानां वा लक्षणानाम् अनुसारं सामग्रीनां क्रमणं कर्तुं भवति । इलेक्ट्रॉनिकनिर्माण, खनन, धातुविज्ञान, निर्माणसामग्री, रासायनिक उद्योग इत्यादिषु क्षेत्रेषु अस्य व्यापकरूपेण उपयोगः भवति ।अस्य कार्यसिद्धान्तः क्रमणं प्राप्तुं सामग्रीयाः घनत्वं, आकारः, वर्णः च आधारितः अस्ति मुख्या कार्यप्रक्रिया निम्नलिखितरूपेण अस्ति ।

आहारः : क्रमाङ्कनीयं कच्चामालं वाहकमेखलाया वा कंपनद्वारा वा क्रमणयन्त्रस्य आहारबन्दरे प्रविष्टं भवति ।

क्रमणयन्त्रम् : क्रमणयन्त्रस्य अन्तः एकं वा अधिकं वा घूर्णमानं क्रमणयन्त्रं भवति, प्रायः बेलनाकारगोपुरसंरचना । एतेषु यन्त्रेषु संवेदकाः सन्ति ये वास्तविकसमये पदार्थस्य गुणं ज्ञातुं शक्नुवन्ति ।

संवेदकपरिचयः : यदा सामग्री क्रमणयन्त्रे परिभ्रमति वा संप्रेषयति वा तदा संवेदकः निरन्तरं सामग्रीं पश्यति । संवेदकः पूर्वनिर्धारितक्रमणमापदण्डानुसारं सामग्रीयाः गुणान्, यथा घनत्वं, आकारः, वर्णः इत्यादयः सूचनाः चिन्वितुं शक्नोति

क्रमणनिर्णयः : संवेदकस्य अन्वेषणपरिणामानां अनुसारं क्रमणयन्त्रस्य नियन्त्रणप्रणाली क्रमणनिर्णयं कृत्वा सामग्रीं द्वयोः वा अधिकयोः वर्गयोः विभक्तुं निर्णयं करिष्यति

bd650cd8fc480ad

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु