एएसएम तारबन्धकः ईगल एरो रील् टु रील् इति उच्चप्रदर्शनयुक्तं तारबन्धनयन्त्रं अर्धचालकपैकेजिंग्-परीक्षण-उत्पादनार्थं डिजाइनं कृतम् अस्ति । विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
गुणाः
उच्चसटीकता: ईगल एरो तार बन्धक उच्च-सटीकता तार बन्धन प्रक्रिया प्राप्तुं उन्नत ऑप्टिकल स्थिति निर्धारण प्रौद्योगिकी उच्च-सटीक गति नियन्त्रण प्रणाली च स्वीकरोति।
बहु-कार्यम् : QFN, DFN, TQFP, LQFP पैकेजिंग, तथा च ऑप्टिकल मॉड्यूल COC, COB पैकेजिंग सहित विविध संकुलप्रकारस्य कृते उपयुक्तम्।
उच्चदक्षता : उच्चगतिगतिः द्रुततारपरिवर्तनकार्यं च कृत्वा उत्पादनदक्षतायां महतीं सुधारं कर्तुं शक्नोति ।
संचालनं सुलभम् : उपयोक्तृ-अनुकूल-सञ्चालन-अन्तरफलकेन बुद्धिमान् नियन्त्रण-प्रणाल्या च सह, संचालनं, शिक्षणं च सुलभम् अस्ति ।
आवेदन परिदृश्य
ईगल एरो तारबन्धकस्य मुख्यतया अर्धचालकपैकेजिंग् तथा परीक्षणनिर्माणे तारबन्धनप्रक्रियायाः उपयोगः भवति । तारबन्धनस्य गुणवत्ता प्रत्यक्षतया पैकेज्ड् उत्पादानाम् विश्वसनीयतां कार्यक्षमतां च प्रभावितं करोति । अतः ईगल एरो तारबन्धकः विभिन्नपैकेजप्रकारस्य तारबन्धनआवश्यकतां पूरयितुं शक्नोति तथा च अर्धचालकपैकेजिंगस्य परीक्षणस्य उत्पादनस्य च कृते कुशलं सटीकं च तारबन्धनप्रक्रिया प्रदातुं शक्नोति।
एएसएम तारबन्धकस्य कार्यसिद्धान्ते मुख्यतया निम्नलिखितपदार्थाः सन्ति ।
चिप् अथवा सबस्ट्रेट् क्लैम्पिंग् : प्रथमं रोबोट् बाहुः चिप् अथवा सबस्ट्रेट् क्लैम्पं कृत्वा निर्दिष्टस्थाने स्थापयति .
लीड्स् इत्यस्य संरेखणं : ड्राइव् सिस्टम् रोबोट् बाहुस्य गतिं नियन्त्रयति येन चिप् अथवा सबस्ट्रेट् इत्यत्र लीड्स् लेन्स इत्यनेन सह संरेखिताः भवन्ति |.
स्थानस्य कोणस्य च अन्वेषणम् : संवेदकः चिपस्य अथवा सबस्ट्रेट् इत्यस्य स्थितिं कोणं च ज्ञापयति तथा च लेजर जनरेटर् कृते आँकडान् प्रसारयति |.
लेजर वेल्डिंग् : लेजर जनरेटरः चिप् तथा सबस्ट्रेट् इत्येतयोः मध्ये लीड् वेल्डिङ्ग् कर्तुं लेजर उत्पद्यते