MIRTEC 3D AOI MV-6E OMNI एकं शक्तिशाली स्वचालितं ऑप्टिकल निरीक्षण उपकरणम् अस्ति, यस्य उपयोगः मुख्यतया PCB वेल्डिंग गुणवत्तायाः अन्वेषणार्थं भवति ।
विशेषताः सटीकं 3D मापनं: MV-6E OMNI चतुर्दिशाभ्यः घटकान् मापनार्थं मूर् प्रक्षेपणप्रौद्योगिकीम् अङ्गीकुर्वति: पूर्व, दक्षिण, पश्चिमं उत्तरं च, 3D चित्राणि प्राप्तुं, गैर-विनाशकारी उच्चगतिदोषपरिचयं च साकारं करोति। उच्च-रिजोल्यूशन-कॅमेरा : १५-मेगापिक्सेल-मुख्य-कॅमेरा-सहितः अयं उच्च-सटीक-निरीक्षणं कर्तुं शक्नोति, अपि च ०.३ मि.मी. पार्श्वकॅमेरा : उपकरणं ४ उच्च-रिजोल्यूशन-पार्श्व-कॅमेराभिः सुसज्जितम् अस्ति, ये छाया-विरूपणस्य प्रभावीरूपेण पत्ताङ्गीकरणं कर्तुं शक्नुवन्ति, विशेषतः जे-पिन-सदृशानां जटिल-संरचनानां निरीक्षणार्थं उपयुक्ताः रङ्गप्रकाशप्रणाली : ८-खण्डीयवर्णप्रकाशप्रणाली स्पष्टानि शोररहितं च चित्राणि प्राप्तुं विविधानि प्रकाशसंयोजनानि प्रदाति, ये विविधवेल्डिंगदोषपरिचयार्थं उपयुक्तानि सन्ति गहनशिक्षणस्वचालितप्रोग्रामिंगसाधनम् : गहनशिक्षणप्रौद्योगिक्याः उपयोगेन स्वयमेव सर्वाधिकं उपयुक्तघटकानाम् अन्वेषणं कुर्वन्तु तथा च निरीक्षणस्य गुणवत्तां दक्षतां च सुधारयितुम् तेषां मेलनं कुर्वन्तु। उद्योगः ४.० समाधानम् : बृहत् आँकडा विश्लेषणस्य माध्यमेन सांख्यिकीयप्रक्रियानियन्त्रणसर्वरः उत्पादनदक्षतां सुधारयितुम् परीक्षणदत्तांशस्य बृहत् परिमाणं दीर्घकालं यावत् संग्रहयति
अनुप्रयोग परिदृश्य
MV-6E OMNI विभिन्नवेल्डिंगदोषाणां पत्ताङ्गीकरणाय उपयुक्तः अस्ति, यत्र लापता भागाः, ऑफसेटः, समाधिशिला, साइडः, अति-टिनिंग्, टिनिङ्गस्य अभावः, ऊर्ध्वता, आईसी पिन कोल्ड वेल्डिंग, भागं वार्पिंग्, बीजीए वार्पिंग् इत्यादीनि सन्ति तदतिरिक्तं, इदं मोबाईलफोनकाचचिप्स् इत्यत्र वर्णानाम् अथवा रेशमपट्टिकानां अन्वेषणं कर्तुं शक्नोति, तथैव त्रि-प्रूफ-लेपनैः MIRTEC 3D इत्यनेन लेपितानां PCBAs इत्यस्य अन्वेषणं कर्तुं शक्नोति AOI MV-6E OMNI इत्यस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति: उच्च-रिजोल्यूशन-कॅमेरा तथा moiré-फ्रिन्ज-प्रोजेक्शन-प्रौद्योगिकी: MV-6E OMNI-इत्यनेन 15-मेगापिक्सेल-उच्च-रिजोल्यूशन-कॅमेरा-यंत्रेण सुसज्जितम् अस्ति, यत् विश्वस्य एकमात्रं 15-मेगापिक्सेल-कॅमेरा अस्ति, यत् अधिकं सटीकं स्थिरं च अन्वेषणं सक्षमं करोति। तदतिरिक्तं, 3D चित्राणि प्राप्तुं चतुर्दिशाभ्यः घटकानां मापनार्थं moiré fringe projection प्रौद्योगिक्याः अपि उपयोगं करोति: पूर्व, दक्षिण, पश्चिम, उत्तरं च, तस्मात् क्षति-सुरक्षितं उच्च-गति-दोष-परिचयं च करोति बहु-समूह-मोइरे-फ्रिन्ज्-प्रक्षेपण-प्रौद्योगिकी: एतत् उपकरणं 4 3D-संप्रेषकाणां माध्यमेन अन्ध-बिन्दुं विना 3D-चित्रं प्राप्तुं moiré-फ्रिन्ज-प्रक्षेपण-प्रौद्योगिक्याः 8-समूहानां उपयोगं करोति, तथा च घटक-उच्चता-परिचयार्थं उच्च-निम्न-आवृत्ति-मोइरे-फ्रिन्ज्-संयोजयति, येन अन्वेषणस्य सटीकता पूर्णता च सुनिश्चिता भवति .
पार्श्वकॅमेरा बहुपक्षीयपरिचयः च : MV-6E OMNI दक्षिणपूर्व, वायव्य, ईशानदेशयोः चतुर्दिक्षु १० मेगापिक्सेलपार्श्वकैमरैः सुसज्जितः अस्ति एतत् एकमेव J-पिन-परिचय-समाधानम् अस्ति यत् छाया-विकृतिं विविध-दोषान् च प्रभावीरूपेण ज्ञातुं शक्नोति