एसएमटी इस्पातजालसफाईयन्त्रस्य मुख्यं कार्यं एसएमटी इस्पातजालस्य सफाई भवति यत् तस्य उपयोगात् पूर्वं, उपयोगस्य समये, उपयोगानन्तरं च स्वच्छता भवति, तस्मात् वेल्डिंगस्य गुणवत्ता सुनिश्चिता भवति
सफाई प्रक्रिया आवश्यकता च
एसएमटी उत्पादनप्रक्रियायाः कालखण्डे वेल्डिंगस्य गुणवत्तां सुनिश्चित्य टीन, फ्लक्स इत्यादीनां निष्कासनार्थं इस्पातजालस्य नियमितरूपेण सफाई आवश्यकी भवति । सफाईप्रक्रियायां उपयोगात् पूर्वं, उपयोगस्य समये, उपयोगानन्तरं च अन्तर्भवति । इस्पातजालं उपयोगात् पूर्वं मार्जयेत्, इस्पातजालस्य तलभागं च नियमितरूपेण शोधनीयं यत् डिमोल्डिंग् स्थापयितुं शक्यते । उपयोगानन्तरं इस्पातजालं अग्रिमप्रयोगाय समये एव शोधनीयम् ।
सफाई विधि
एसएमटी इस्पातजालस्य स्वच्छतायै मुख्यतया द्वौ उपायौ स्तः : पोंछनम् इस्पातजालसफाईयन्त्रस्य सफाई च । पोंछने लिन्ट्-रहितस्य वस्त्रस्य अथवा विशेषस्य इस्पातजालस्य मार्जनपत्रस्य उपयोगः भवति यत् पूर्वं स्वच्छे जले सिक्तं भवति । एषः विधिः सुलभः अल्पव्ययः च भवति, परन्तु विशेषतः इस्पातजालस्य घनत्वस्य कृते शोधनं सम्यक् न भवति । इस्पातजालसफाईयन्त्रे उच्चदाबवायुप्रवाहस्य जलकुहरे च उपयोगेन इस्पातजालस्य उपरि विविधप्रदूषकाणां अवशेषाणां च शीघ्रं प्रभावीरूपेण च निष्कासनं भवति येन स्वच्छता सुनिश्चिता भवति
सफाईयन्त्राणां प्रकाराः लाभाः च
सामान्यतया एसएमटी इस्पातजालसफाईयन्त्राणि द्वौ प्रकारौ स्तः : वायवीय इस्पातजालसफाईयन्त्राणि विद्युत् इस्पातजालसफाईयन्त्राणि च । वायवीय इस्पातजालसफाईयन्त्रेषु संपीडितवायुः ऊर्जारूपेण उपयुज्यते, तथा च उच्चदक्षता, उच्चस्वच्छता, ऊर्जाबचना, पर्यावरणसंरक्षणं च इति लाभाः सन्ति ते विविधान् अन्त्यद्रवाणां शोधनार्थं उपयुक्ताः, तेषां संचालनं, परिपालनं च सुलभं भवति ।
विद्युत् इस्पातजालसफाईयन्त्राणि मोटरैः चालिताः भवन्ति, ते च विविधजटिलवातावरणेषु सफाई आवश्यकतानां कृते उपयुक्ताः भवन्ति ।
विशिष्टानि अनुप्रयोगपरिदृश्यानि तथा संचालनपदार्थाः
वास्तविकप्रयोगेषु एसएमटी इस्पातजालसफाईयन्त्राणां उपयोगः प्रायः सोल्डरपेस्टमुद्रकेषु भवति, तथा च ते सफाईसमयं निर्धारयित्वा स्वयमेव स्वच्छं कुर्वन्ति हस्तमुद्रणसाधनानाम् कृते संचालकानाम् प्रत्येकं ४-१० प्लेट्-मध्ये स्वच्छता आवश्यकी भवति । तदनन्तरं एकवारं तेषां शोधनं करणीयम् । इस्पातजालस्य स्वच्छतां पश्यन्तु, इजरायलस्य इस्पातजालेन छिद्राणि रुद्धानि भवन्ति
संचालनपदार्थेषु इस्पातजालं सफाईयन्त्रस्य अन्तः स्थापनं, सफाईमापदण्डान् निर्धारयितुं, यन्त्रं च स्वयमेव स्वच्छं करिष्यति, हस्तहस्तक्षेपः च अन्तर्भवति