product
Smt Stencil Cleaning Machine AV2000TH

श्रीमती स्टेंसिल सफाई मशीन AV2000TH

वायवीय इस्पातजालसफाईयन्त्राणि विद्युत् इस्पातजालसफाईयन्त्राणि च

वर्णन

एसएमटी इस्पातजालसफाईयन्त्रस्य मुख्यं कार्यं एसएमटी इस्पातजालस्य सफाई भवति यत् तस्य उपयोगात् पूर्वं, उपयोगस्य समये, उपयोगानन्तरं च स्वच्छता भवति, तस्मात् वेल्डिंगस्य गुणवत्ता सुनिश्चिता भवति

सफाई प्रक्रिया आवश्यकता च

एसएमटी उत्पादनप्रक्रियायाः कालखण्डे वेल्डिंगस्य गुणवत्तां सुनिश्चित्य टीन, फ्लक्स इत्यादीनां निष्कासनार्थं इस्पातजालस्य नियमितरूपेण सफाई आवश्यकी भवति । सफाईप्रक्रियायां उपयोगात् पूर्वं, उपयोगस्य समये, उपयोगानन्तरं च अन्तर्भवति । इस्पातजालं उपयोगात् पूर्वं मार्जयेत्, इस्पातजालस्य तलभागं च नियमितरूपेण शोधनीयं यत् डिमोल्डिंग् स्थापयितुं शक्यते । उपयोगानन्तरं इस्पातजालं अग्रिमप्रयोगाय समये एव शोधनीयम् ।

सफाई विधि

एसएमटी इस्पातजालस्य स्वच्छतायै मुख्यतया द्वौ उपायौ स्तः : पोंछनम् इस्पातजालसफाईयन्त्रस्य सफाई च । पोंछने लिन्ट्-रहितस्य वस्त्रस्य अथवा विशेषस्य इस्पातजालस्य मार्जनपत्रस्य उपयोगः भवति यत् पूर्वं स्वच्छे जले सिक्तं भवति । एषः विधिः सुलभः अल्पव्ययः च भवति, परन्तु विशेषतः इस्पातजालस्य घनत्वस्य कृते शोधनं सम्यक् न भवति । इस्पातजालसफाईयन्त्रे उच्चदाबवायुप्रवाहस्य जलकुहरे च उपयोगेन इस्पातजालस्य उपरि विविधप्रदूषकाणां अवशेषाणां च शीघ्रं प्रभावीरूपेण च निष्कासनं भवति येन स्वच्छता सुनिश्चिता भवति

सफाईयन्त्राणां प्रकाराः लाभाः च

सामान्यतया एसएमटी इस्पातजालसफाईयन्त्राणि द्वौ प्रकारौ स्तः : वायवीय इस्पातजालसफाईयन्त्राणि विद्युत् इस्पातजालसफाईयन्त्राणि च । वायवीय इस्पातजालसफाईयन्त्रेषु संपीडितवायुः ऊर्जारूपेण उपयुज्यते, तथा च उच्चदक्षता, उच्चस्वच्छता, ऊर्जाबचना, पर्यावरणसंरक्षणं च इति लाभाः सन्ति ते विविधान् अन्त्यद्रवाणां शोधनार्थं उपयुक्ताः, तेषां संचालनं, परिपालनं च सुलभं भवति ।

विद्युत् इस्पातजालसफाईयन्त्राणि मोटरैः चालिताः भवन्ति, ते च विविधजटिलवातावरणेषु सफाई आवश्यकतानां कृते उपयुक्ताः भवन्ति ।

विशिष्टानि अनुप्रयोगपरिदृश्यानि तथा संचालनपदार्थाः

वास्तविकप्रयोगेषु एसएमटी इस्पातजालसफाईयन्त्राणां उपयोगः प्रायः सोल्डरपेस्टमुद्रकेषु भवति, तथा च ते सफाईसमयं निर्धारयित्वा स्वयमेव स्वच्छं कुर्वन्ति हस्तमुद्रणसाधनानाम् कृते संचालकानाम् प्रत्येकं ४-१० प्लेट्-मध्ये स्वच्छता आवश्यकी भवति । तदनन्तरं एकवारं तेषां शोधनं करणीयम् । इस्पातजालस्य स्वच्छतां पश्यन्तु, इजरायलस्य इस्पातजालेन छिद्राणि रुद्धानि भवन्ति

संचालनपदार्थेषु इस्पातजालं सफाईयन्त्रस्य अन्तः स्थापनं, सफाईमापदण्डान् निर्धारयितुं, यन्त्रं च स्वयमेव स्वच्छं करिष्यति, हस्तहस्तक्षेपः च अन्तर्भवति

bceb2a82493d746

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु