पूर्णतया स्वचालितस्य अर्धचालकचिपपैकेजिंगस्य ऑनलाइनजलधौतयन्त्रस्य कार्यात्मकलक्षणं मुख्यतया निम्नलिखितपक्षेषु भवति।
उच्च-दक्षता-सफाई: पूर्णतया स्वचालित-अर्धचालक-चिप-पैकेजिंग-ऑनलाइन-जल-धौत-यन्त्रं उच्च-दक्षता-सफाई-एजेण्ट्-विशेष-सफाई-प्रक्रियाः च स्वीकरोति, यत् अल्प-समये बहूनां घटकानां सफाईं कर्तुं शक्नोति, येन उत्पादन-दक्षतायां उत्पाद-गुणवत्तायां च बहुधा सुधारः भवति
बहुमुखी प्रतिभा : उपकरणे बहुविधाः सफाईविधाः सन्ति तथा च सफाईप्रभावं घटकानां अखण्डतां च सुनिश्चित्य विभिन्नप्रकारस्य सामग्रीं स्वच्छं कर्तुं शक्नोति।
स्वचालननियन्त्रणम् : एकबटनप्रारम्भं प्राप्तुं, हस्तचलितसञ्चालनं न्यूनीकर्तुं, उत्पादनदक्षतां सुधारयितुम् च स्वचालितनियन्त्रणप्रणाली स्वीक्रियते ।
ऊर्जाबचनं पर्यावरणसंरक्षणं च : ऊर्जायाः उपभोगं पर्यावरणप्रदूषणं च न्यूनीकर्तुं उपकरणं पूर्णतया निरुद्धं डिजाइनं स्वीकुर्वति ।
उच्च-शुद्धता-जल-शुद्धिकरण-प्रौद्योगिकी : उच्च-सटीक-निर्माण-आवश्यकतानां पूर्तये सफाई-प्रक्रियायाः कालखण्डे कोऽपि अशुद्धिः न प्रवर्तते इति सुनिश्चित्य अतिशुद्ध-जल-शुद्धिकरण-प्रौद्योगिक्याः उपयोगः भवति
पर्यावरणसंरक्षणम् : ऑनलाइनजलप्रक्षालनयन्त्रे कस्यापि हानिकारकरासायनिक अभिकर्मकस्य उपयोगस्य आवश्यकता नास्ति, न च तस्य किमपि हानिकारकं अपशिष्टवायुः अपशिष्टजलं च उत्पाद्यते, यत् पर्यावरणसंरक्षणस्य आवश्यकतां पूरयति
बुद्धिमान् स्वचालितं च : विज्ञानस्य प्रौद्योगिक्याः च विकासेन भविष्ये ऑनलाइनजलधौतयन्त्राणि अधिकं बुद्धिमान् स्वचालितं च भविष्यन्ति, येन सफाईदक्षतायां सफाईगुणवत्ता च सुधरति
अर्धचालकचिपपैकेजिंग् कृते पूर्णतया स्वचालितस्य ऑनलाइनजलधौतयन्त्रस्य लाभाः मुख्यतया कुशलसफाई, स्वचालितसञ्चालनम्, उच्चस्वच्छता च सन्ति
कुशलसफाई : अर्धचालकचिपपैकेजिंगस्य कृते पूर्णतया स्वचालितं ऑनलाइनजलप्रक्षालनयन्त्रं विविधसफाईप्रौद्योगिकीनां पद्धतीनां च स्वीकरणं करोति, यथा अल्ट्रासोनिकसफाई, रासायनिकसफाई, स्प्रेसफाई च, यत् अल्पसमये एव बहूनां अर्धचालकचिप्सस्य सम्यक् सफाईं कर्तुं शक्नोति पृष्ठस्य स्वच्छतां सुनिश्चितं कुर्वन्तु।
स्वचालितसञ्चालनम् : पीएलसी (प्रोग्रामेबल लॉजिक कंट्रोलर) तथा टचस्क्रीन् द्वारा नियन्त्रितं, एतत् लोडिंग्, सफाई, शोषणतः अनलोडिंग् यावत् पूर्णतया स्वचालितसञ्चालनस्य साक्षात्कारं करोति, मानवहस्तक्षेपं न्यूनीकरोति तथा च उत्पादनदक्षतां स्थिरतां च सुधारयति तदतिरिक्तं प्रायः उपकरणे लीकनिवारणं, अग्निनिवारणं, विस्फोटनिवारणम् इत्यादयः सुरक्षासंरक्षणपरिपाटाः सन्ति येन संचालनस्य सुरक्षा सुनिश्चिता भवति
उच्चस्वच्छता : चिपपृष्ठस्य शुद्धतां सुनिश्चित्य गौणप्रदूषणं परिहरितुं उच्चशुद्धतायाः रासायनिकविलयनस्य उच्चशुद्धतायुक्तजलस्य च उपयोगं कुर्वन्तु। शोधनानन्तरं चिप्-पृष्ठं तैल-रजः-आदि-प्रदूषक-रहितं भवति