एएसएम-स्थापनयन्त्रस्य X4iS इत्यस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति ।
उच्च-सटीकता-स्थापनम्: X4iS-स्थापन-यन्त्रं एकस्य अद्वितीयस्य डिजिटल-प्रतिबिम्ब-प्रणाल्याः बुद्धिमान्-संवेदकानां च माध्यमेन उत्पादस्य स्थिरतां विश्वसनीयतां च सुनिश्चितं करोति, यस्य सटीकता ±22μm@3σ भवति
अति-उच्च-गति-स्थापन-क्षमता: X4iS इत्यस्य सैद्धान्तिक-स्थापन-वेगः 229,300CPH इत्येव उच्चः अस्ति, यत् गति-दक्षता-कृते आधुनिक-उत्पादन-रेखानां उच्च-आवश्यकतानां पूर्तिं कर्तुं शक्नोति
मॉड्यूलर डिजाइन : X श्रृङ्खलास्थापनयन्त्रं मॉड्यूलर डिजाइनं स्वीकुर्वति । ब्रैकट-मॉड्यूल् उत्पादन-आवश्यकतानुसारं लचीलतया विन्यस्तं कर्तुं शक्यते, येन चतुर्णां ब्रैकट-विकल्पानां, त्रयाणां ब्रैकटानां वा द्वयोः ब्रैकटयोः विकल्पाः प्राप्यन्ते, अतः X4i/X4/X3/X2 इत्यादीनां विविध-स्थापन-उपकरणानाम् निर्माणं भवति एतत् डिजाइनं न केवलं उपकरणस्य लचीलतां वर्धयति, अपितु उत्पादनदक्षतां अधिकतमं कर्तुं उत्पादनपङ्क्तौ विशिष्टापेक्षानुसारं अनुकूलितुं अपि शक्यते
बुद्धिमान् फीडिंग प्रणाली : X4iS एकेन बुद्धिमान् फीडिंग सिस्टम् इत्यनेन सुसज्जितम् अस्ति यत् विभिन्नविनिर्देशानां घटकानां समर्थनं कर्तुं शक्नोति तथा च उत्पादनस्य आवश्यकतानुसारं स्वयमेव फीडिंग् समायोजयितुं शक्नोति, येन मैनुअल् हस्तक्षेपः न्यूनीकरोति तथा च उत्पादनदक्षतायां सुधारः भवति।
घटकानां विस्तृतपरिधिः : X4iS स्थापनशिरः 008004-200×110×25mm घटकपरिधिं कवरं कर्तुं शक्नोति, यत् विविधघटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति
अभिनवविशेषताः : X4iS द्रुतगतिना सटीकतया च PCB युद्धपचक्षणेन, स्व-चिकित्सा बुद्धिमान् प्रणाल्याः अत्याधुनिकसॉफ्टवेयरेन च सुसज्जितम् अस्ति, यत् मैनुअल् हस्तक्षेपं न्यूनीकरोति, तथा च यन्त्रस्य स्थितिं निरीक्षितुं निवारकं कर्तुं च भविष्यवाणीं कुर्वन्तः अनुरक्षणस्य स्थितिसंवेदकाः सॉफ्टवेयरं च सन्ति maintenanceASM प्लेसमेण्ट् मशीन X4iS एकं उच्च-प्रदर्शन-प्लेसमेण्ट् मशीन् अस्ति यस्य अनेकाः उन्नताः तकनीकीविशेषताः पैरामीटर् च सन्ति ।
तकनीकीमापदण्डाः स्थापनवेगः : X4iS इत्यस्य स्थापनवेगः अतीव द्रुतगतिः भवति, यत्र सैद्धान्तिकगतिः 200,000 CPH (प्रतिघण्टां प्लेसमेण्ट्) पर्यन्तं भवति, वास्तविकः IPC गतिः 125,000 CPH पर्यन्तं भवति, तथा च 150,000 CPH पर्यन्तं सिप्लेस् बेन्चमार्कवेगः भवति .
प्लेसमेण्ट् सटीकता : X4iS इत्यस्य प्लेसमेण्ट् सटीकता अतीव अधिका भवति, यथा :
स्पीडस्टार: ± 36μm / 3σ
मल्टीस्टार: ± 41μm / 3σ (सी एंड पी); ± 34μm / 3σ (पी एंड पी)
ट्विनहेड: ± 22μm / 3σ
घटकपरिधिः : X4iS घटकाकारस्य विस्तृतपरिधिं समर्थयति, यथा निम्नलिखितम् ।
स्पीडस्टार: 0201 (मेट्रिक) - 6 x 6 मिमी
मल्टीस्टार: 01005 - 50 x 40 मिमी
ट्विनहेड: 0201 (मेट्रिक) - 200 x 125मिमी
PCB आकारः : 50 x 50mm तः 610 x 510mm पर्यन्तं PCB समर्थयति
फीडर क्षमता: 148 8mm X फीडर
यन्त्रस्य आयामाः भारः च
यन्त्रस्य आयामः १.९ x २.३ मी
भारः ४,००० किलोग्रामः
अतिरिक्तविशेषताः ब्रैकटस्य संख्या : चत्वारि ब्रैकटाः
पटलविन्यासः एकः वा द्वयात्मकः वा पटलः
स्मार्ट फीडर : अति-द्रुत-स्थापन-प्रक्रिया, स्मार्ट-संवेदकाः, अद्वितीय-डिजिटल-प्रतिबिम्ब-प्रक्रिया-प्रणाली च सर्वोच्च-सटीकताम्, प्रक्रिया-विश्वसनीयतां च प्रदाति इति सुनिश्चितं करोति
अभिनवविशेषताः : द्रुतं सटीकं च PCB warpage detection इत्यादीनि च समाविष्टानि