फूजी cp643e SMT यन्त्राणां संरचनात्मकसिद्धान्तस्य लाभस्य च विश्लेषणम्
१. रोबोट्-बाहुः, घूर्णनशिरः च एकत्र उपयुज्य घटकानां द्रुत-उत्कर्षणं, सटीक-स्थापनं च प्राप्नोति ।
2. दृष्टिप्रणाली : एषा उन्नतदृश्यपरिचयप्रणालीं एकीकृत्य स्थापनात् पूर्वं घटकानां पहिचानं, स्थाननिर्धारणं, गुणवत्तापरीक्षणं च करोति येन सुनिश्चितं भवति यत् प्रत्येकं घटकं पूर्वनिर्धारितस्थाने सटीकरूपेण स्थापितं भवति।
3. नियन्त्रणप्रणाली : एतत् सम्पूर्णं SMT प्रक्रियां सटीकरूपेण नियन्त्रयितुं उन्नतनियन्त्रणसॉफ्टवेयरस्य एल्गोरिदमस्य च उपयोगं करोति, यत्र गतिः, दबावः, तापमानं च इत्यादीनां प्रमुखमापदण्डानां वास्तविकसमयसमायोजनं भवति
विनिर्देशाः निम्नलिखितरूपेण सन्ति
CP643 SMT उत्पाद मॉडल: CP 643E
CP643 SMT गति: 0.09sec/भाग
CP643 SMT सटीकता: ± 0.066mm
CP643 SMT रैक: 70+70 स्टेशन (8mm फीडर) /(643ME: 50+50 स्टेशन)
CP643 SMT घटक श्रेणी: 0.6x0.3mm-19x20mm
CP643 SMT बिजली आपूर्ति: 3 P/200 ~ 480V/10KVA
CP643 आयाम/भार: 643E: l4,843xw1,734xh1,851mm/लगभग 6,500kg