यामाहा I-Pulse M20 प्लेसमेण्ट् मशीनस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
उच्चप्रदर्शनं कुशलं च स्थापनम् : I-Pulse M20 स्थापनयन्त्रस्य स्थापनवेगः ३०,००० CPH (प्रतिघण्टां ३०,००० घटकाः) पर्यन्तं भवति, कुशलं उत्पादनक्षमता च अस्ति
. अस्य स्थापनवेगः अपि भिन्नविन्यासेषु उत्तमं प्रदर्शनं करोति, उदाहरणार्थं, 4-अक्षस्थापनशिरः + 1θ विन्यासस्य अन्तर्गतं, इष्टतमस्थितिः 0.15 सेकण्ड्/चिप् (24,000 CPH) भवति, तथा च 6-अक्षस्थापनशिरः + 2θ विन्यासस्य अन्तर्गतं, the इष्टतमस्थितिः ०.१२ सेकण्ड्/चिप् (३०,००० CPH) अस्ति ।
उच्च-सटीकता-स्थापनम् : I-Pulse M20 स्थापन-यन्त्रे अतीव उच्च-स्थापन-सटीकता भवति, यत्र चिप-स्थापन-सटीकता ±0.040 mm भवति, IC-स्थापन-सटीकता च ±0.025 mm भवति
. एषा उच्चसटीकता घटकानां सटीकस्थापनं सुनिश्चितं करोति तथा च उत्पादनस्य दोषान् दोषान् च न्यूनीकरोति ।
बहुमुखी प्रतिभा लचीलता च : यन्त्रं 01005 (0402mm) तः 120mm x 90mm पर्यन्तं BGA, CSP इत्यादीनां विशेषाकारस्य घटकानां समर्थनं करोति
. तदतिरिक्तं, एतत् विविधफीडरप्रकारस्य समर्थनं अपि करोति, यथा 8~56mm टेप, ट्यूब, मैट्रिक्स ट्रे घटकाः च
उपयोक्तृ-अनुकूलता तथा मापनीयता : I-Pulse M20 प्लेसमेण्ट्-यन्त्रे बहुभाषिकं प्रदर्शन-अन्तरफलकं भवति यत् जापानी, चीनी, कोरिया, आङ्ग्लभाषा च समर्थयति, यत् विभिन्नक्षेत्रेषु उपयोक्तृणां कृते सुविधाजनकम् अस्ति
. अस्य उपधातु आकारस्य परिधिः विस्तृतः अस्ति, १,२००मि.मी.x ५१०मि.मी.पर्यन्तं, विविध-उत्पादन-आवश्यकतानां अनुकूलः
तकनीकीसमर्थनम् सेवा च : यामाहा विडियो तकनीकीसमर्थनं विक्रयपश्चात् सेवां च प्रदाति यत् उपयोक्तारः उपयोगकाले समस्यानां सामनां कुर्वन्तः समये सहायतां प्राप्तुं शक्नुवन्ति इति सुनिश्चितं करोति
. तदतिरिक्तं यन्त्रस्य शरीरस्य आकारः L1,750 x D1,750 x H1,420 mm भवति, तस्य भारः च प्रायः 1,450 किलोग्रामः भवति, यत् विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तम् अस्ति