Fuji AIMEX II SMT यन्त्रस्य निम्नलिखितलाभाः सन्ति ।
बहुमुखी प्रतिभा लचीलता च : AIMEX II 180 प्रकारस्य टेपघटकं यावत् वहितुं शक्नोति, बहुविध-उत्पादनार्थं उपयुक्तम् । एतत् टेप, ट्यूब, ट्रे च घटकान् समाविष्टान् विविधान् आहारपद्धतीनां समर्थनं करोति, भिन्न-भिन्न-उत्पादन-आवश्यकतानां प्रति लचीलेन प्रतिक्रियां दातुं शक्नोति च
तदतिरिक्तं, AIMEX II उत्पादनरूपस्य स्केलस्य च अनुसारं कार्यशिरस्य, हेरफेरस्य च संख्यां स्वतन्त्रतया चयनं कर्तुं शक्नोति, तथा च 4 हेरफेरपर्यन्तं वहितुं शक्नोति, येन उत्पादनदक्षतायां लचीले च अधिकं सुधारः भवति
उच्चदक्षता : AIMEX II इत्यस्य उत्पादनक्षमता २७,००० यावत् भवति, यत् शीघ्रमेव SMT कार्याणि बहूनां सम्पन्नं कर्तुं शक्नोति । अस्य द्वय-पट्टिका-स्वतन्त्र-उत्पादन-कार्यं उत्पादन-प्रगतेः समये परपक्षं रेखा-परिवर्तनं कर्तुं शक्नोति, तथा च एकस्मिन् समये आयातित-उपकरणैः सुसज्जितस्य यन्त्रस्य प्रवर्तनेन उत्पादन-दक्षतायां महती उन्नतिः अभवत्
सर्किटबोर्डस्य विभिन्नाकारस्य प्रकारस्य च अनुकूलता : AIMEX II लघुसर्किटबोर्ड (48mm x 48mm) तः बृहत् सर्किटबोर्ड (759mm x 686mm) यावत् उत्पादनस्य आवश्यकतां सम्भालितुं शक्नोति, यत् विभिन्नविद्युत्पदार्थानाम् निर्माणार्थं उपयुक्तम् अस्ति
तदतिरिक्तं मोबाईलफोन-डिजिटल-कैमरा-इत्यादीनां लघु-सर्किट-बोर्ड्-तः आरभ्य नेटवर्क्-यन्त्राणां, टैब्लेट्-इत्यादीनां मध्यम-आकारस्य सर्किट्-बोर्ड्-पर्यन्तं च पैच्-सञ्चालनस्य समर्थनं अपि करोति
स्वचालनम् तथा श्रम-बचत-निर्माणम् : AIMEX II बैच-फीडर-कृते एकेन एकेन सुसज्जितम् अस्ति, यत् एकस्य अफलाइन-विद्युत्-आपूर्ति-एककस्य माध्यमेन बैच-सामग्री-रोल-स्वचालित-टेप-वाइंडिंग्-इत्यादीनां कार्याणि कर्तुं शक्नोति, यत् स्वचालनस्य श्रम-बचत-उत्पादनस्य च अनुकूलम् अस्ति
तदतिरिक्तं तस्य ट्रे-एककं ट्रे-घटकानाम् आपूर्तिं विना विरामं कर्तुं शक्नोति, येन ट्रे-घटकेषु विलम्बेन यन्त्रस्य अवकाशसमयः न्यूनीकरोति
तकनीकीसमर्थनम् तथा उपयोक्तृ-अनुकूलता: AIMEX II II मानकरूपेण यन्त्रे ASG कार्येण सुसज्जितम् अस्ति, यत् इमेज प्रोसेसिंग त्रुटयः यदा भवन्ति तदा इमेज प्रोसेसिंग डाटा पुनः निर्मातुं शक्नोति, उत्पादन उत्पादानाम् स्विचिंग् करणसमये रेखापरिवर्तनस्य समयं न्यूनीकरोति
अस्य नोजलसङ्ख्या १२ अस्ति, येन पैचिंग् इत्यस्य सटीकतायां कार्यक्षमतायां च अधिकं सुधारः भवति ।