Fuji AIMEX प्लेसमेण्ट् मशीनस्य कार्याणि लाभाः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
बहुमुखी प्रतिभा तथा मापनीयता : AIMEX प्लेसमेण्ट् मशीन् समृद्धघटकभारक्षमता अस्ति, 180 प्रकारस्य टेपघटकानाम् समर्थनं कर्तुं शक्नोति, तथा च विभिन्नानां फीडिंग-इकायानां माध्यमेन सामग्री-नलिकां ट्रे-घटकानाम् आपूर्तिं लचीलेन कर्तुं शक्नोति
अस्य नियुक्ति-यान्त्रिक-अक्षं योजयितुं शक्यते, यत् ग्राहक-उत्पाद-मात्रायां परिवर्तनं व्यावसायिक-सामग्री-परिवर्तनं च लचीलेन प्रतिक्रियां दातुं शक्नोति
कुशलं उत्पादनम् : AIMEX प्लेसमेण्ट् मशीन बहु-विविधतायाः लघु-बैच-उत्पादनस्य समर्थनं करोति, तथा च मानकरूपेण यन्त्रे ASG (Auto Shape Generator) कार्येण सुसज्जितम् अस्ति, यत् इमेज प्रोसेसिंग त्रुटयः भवन्ति चेत् स्वयमेव इमेज प्रोसेसिंग डाटा पुनः निर्मातुं शक्नोति, रेखां न्यूनीकरोति उत्पादनप्रकारस्य परिवर्तनं कुर्वन् परिचालनसमयं परिवर्तयन्तु
तदतिरिक्तं AIMEX III समानान्तरेण द्वौ सर्किट् बोर्डौ उत्पादयितुं शक्नोति, यत् सर्किट् बोर्डस्य आकारस्य विस्तृतपरिधिस्य उत्पादनविधिना च अनुरूपं भवति
विभिन्न आकारस्य आकारस्य च घटकानां अनुकूलतां कुर्वन्तु: AIMEX प्लेसमेण्ट् मशीन लघु सर्किट बोर्ड् (48mm x 48mm) बृहत् सर्किट बोर्ड (759mm x 686mm) यावत् अनुरूपं भवितुम् अर्हति, यत् उत्पादनस्य आवश्यकतानां कृते उपयुक्तं भवति यथा मोबाईल फ़ोन तथा डिजिटल कैमरा इत्यादिभ्यः लघु सर्किट बोर्डेभ्यः आरभ्य मध्यम-आकारस्य सर्किट्-बोर्ड् यथा नेटवर्क्-उपकरणं, टैब्लेट् च, तथैव दीर्घ-आकारस्य एलईडी-सर्किट्-बोर्ड्, एलसीडी-टीवी-सर्किट्-बोर्ड् च । ३८.१ मि.मी.-उच्चतायाः विशेषाकारस्य घटकानां अपि समर्थनं करोति । विशेषाकारघटकानाम् अनुरूपं कार्यशिरः उपयुज्य विविधाकारघटकानाम् अनुकूलतां प्राप्तुं शक्नोति । कुशलं फीडिंगं रेखापरिवर्तनं च : AIMEX SMT यन्त्रं फीडर्-समूहस्य बैच-प्रतिस्थापनार्थं ट्राली-सहितं तथा च अफलाइन-विद्युत्-आपूर्ति-एककेन सुसज्जितं भवति, यत् बैच-सामग्री-रोल-स्वचालित-टेप-वाइंडिंग्-इत्यादीनां कार्याणि अफलाइन-रूपेण कर्तुं शक्नोति, यत् स्वचालनार्थं अनुकूलं भवति, मैनुअल्-सञ्चालनं च न्यूनीकरोति तदतिरिक्तं, अनन्तरं यन्त्राणि ट्रे घटकानां आपूर्तिं कर्तुं यूनिट्-युक्ताः भवितुम् अर्हन्ति, येन ट्रे घटकेषु विलम्बस्य कारणेन यन्त्रस्य स्थगितसमयः न्यूनीकरोति ।