HELLER reflow oven 1809EXL एकं उच्च-प्रदर्शन-सीसा-रहितं पुनः प्रवाह-उपकरणं अस्ति यस्य अनेकाः उन्नत-तकनीकी-विशेषताः सन्ति तथा च अनुप्रयोग-परिदृश्यानां विस्तृत-श्रेणी सन्ति
तकनीकीमापदण्डाः तथा कार्यप्रदर्शनविशेषताः तापनक्षेत्रं शीतलनक्षेत्रं च विन्यासः : 1809EXL पुनःप्रवाह ओवनं 9 उपरितनं तथा 9 निम्नतापनक्षेत्रं 2 शीतलनक्षेत्रं च भवति, तापनक्षेत्रस्य लम्बता 2660mm, शीतलनक्षेत्रस्य संख्या च 2 भवति
तापमाननियन्त्रणम् : तापमाननियन्त्रणस्य सटीकता ±०.१°C, क्षैतिजपार-बोर्डतापमानान्तरं ±२.०°C, तापमाननियन्त्रणपरिधिः च २५-३५०°C भवति
विद्युत् आपूर्तिः आकारः च : 3P/380V त्रिचरणीयविद्युत् आपूर्तिः स्वीक्रियते, समग्रपरिमाणाः 4650mm दीर्घः × 1370mm विस्तृतः × 1600mm उच्चः, भारः च 2041 किलोग्रामः अस्ति
संचरणप्रणाली: जालमेखला संचरणं श्रृङ्खलासंचरणं च स्वीक्रियते, संचरणगतिपरिधिः 250-1880mm/min अस्ति, तथा च मार्गदर्शकरेलस्य उच्चगतिः 940mm±50mm अस्ति
नाइट्रोजन-सञ्चालनम् : भट्ट्यां आक्सीजन-सामग्री ५०-१०००पीपीएम-पर्यन्तं नियन्त्रिता भवति, तथा च आवश्यकः नाइट्रोजन-प्रवाह-दरः प्रतिघण्टां १४-२८ घनमीटर् भवति
अनुप्रयोगस्य परिदृश्यानि लाभाः च उच्च-दक्षता तापसञ्चारः : पूर्ण-उष्णवायु-प्रतिप्रवाह-ताप-स्थापनं द्रुतं भवति, ताप-क्षतिपूर्ति-दक्षता अधिका भवति, वेल्डिंग् एकरूपं भवति, तथा च तापमानस्य अन्तरं लघु भवति
ऊर्जा-बचना पर्यावरण-संरक्षणं च : न्यून-विद्युत्-उपभोगः, उत्तमः इन्सुलेशन-प्रभावः, न्यून-ताप-विसर्जनः, न्यून-लाभः च
दृढस्थायित्वम् : उच्चगुणवत्तायुक्तानि उपकरणसामग्रीणि, भट्टीभवनस्य विकृतिः नास्ति, सीलिंगवलयस्य दरारः नास्ति, दीर्घसेवाजीवनं च
स्वचालनस्य उच्चपदवी: पूर्णसङ्गणकनियन्त्रणप्रणाल्या सुसज्जितः, विण्डोज एक्स्पी प्रचालनप्रणालीं उपयुज्य, संचालनं सुलभम्
न्यून-रक्षण-व्ययः : न्यून-रक्षण-व्ययः, स्थिर-उपकरणं, उत्तम-वेल्डिंग-गुणवत्ता च
उत्तमं सुरक्षाप्रदर्शनम् : विद्युत् विफलतासंरक्षणकार्यसहितं अन्तःनिर्मितं UPS विद्युत् आपूर्तिः, UPS सुसज्जितस्य आवश्यकता नास्ति
कुशलशीतलनम् : द्रुतशीतलनं, ठोसतः द्रवरूपान्तरणं केवलं ३-४ सेकेण्ड् यावत् भवति, येन दक्षतायां सुधारः भवति