HELLER Reflow Oven 1936MKV एकं उच्च-प्रदर्शन-पुनर्प्रवाह-उपकरणं भवति यस्य बहु-व्यापक-कार्यं भवति यत् SMT (Surface Mount Technology) उत्पादन-पङ्क्तौ उपयुक्तम् अस्ति
मूलभूताः मापदण्डाः विनिर्देशाः च
अधिकतमं पीसीबी-विस्तारः १८ इञ्च् (५६ से.मी.) अथवा २२ इञ्च् (५६ से.मी.) ।
कन्वेयर भार/अवरोहण लम्बाई : १८ इञ्च् (४६ से.मी.)
तापनसुरङ्गस्य लम्बता : ७० इञ्च् (१७९ से.मी.) ।
जालमेखलायाः उपरि प्रक्रियानिष्कासनम् : २.३ इञ्च् (५.८ से.मी.) ।
जालमेखलापिचः ०.५ इञ्च् (१.२७ से.मी.) २.
अधिकतमं कन्वेयरवेगः ७४ इञ्च्/मिनिट् (१८८ से.मी./मिनिट्)
तापमान नियंत्रक सटीकता: ± 0.1 ° C
मुख्यविशेषताः विशेषताः च
पुनरावृत्तिक्षमतायाः उच्चस्तरः : HELLER 1936MKV लक्ष्यरूपेण न्यूनतमं ΔT (तापमानान्तरं) कृत्वा डिजाइनं कृतम् अस्ति, यत् कस्यापि कार्यभारस्य अन्तर्गतं सुसंगतं प्रदर्शनं सुनिश्चितं करोति
ऊर्जा तथा नाइट्रोजनस्य बचतम् : वर्धितः तापनमॉड्यूलः द्रुततरं शीतलनप्रवणस्य डिजाइनं च नाइट्रोजनस्य उपभोगं न्यूनीकरोति तथा च परिचालनव्ययस्य न्यूनीकरणं करोति
सुलभं अनुरक्षणं डिजाइनम् : उपकरणस्य डिजाइनं सरलं, परिपालनं, परिपालनं च सुलभं भवति, तथा च अवकाशसमयः न्यूनीकरोति
एक-चरणीय-तापमानवक्रम् : वेल्डिंग-गुणवत्ता सुनिश्चित्य अन्तःनिर्मित-ईसीडी-सीपीके-प्रक्रिया-निरीक्षण-उपकरणम्
विद्युत् विफलता संरक्षण कार्यम् : उत्पादननिरन्तरताम् सुनिश्चित्य विद्युत् विफलता संरक्षण कार्येण सह अन्तर्निर्मित-यूपीएस-विद्युत् आपूर्तिः
अनुप्रयोगपरिदृश्यानि लाभाः च
HELLER 1936MKV पुनः प्रवाह ओवनः सामूहिक-उत्पादनस्य आवश्यकतानां कृते उपयुक्तः अस्ति तथा च कुशल-उत्पादनस्य आवश्यकतानां पूर्तये अति-उच्च-गति-स्थापन-यन्त्रैः सह उपयोक्तुं शक्यते अस्य डिजाइनस्य उद्देश्यं न्यूनतमं ΔT अस्ति, उच्चस्तरस्य पुनरावृत्तिक्षमता प्रदाति, वेल्डिंगगुणवत्तायाः स्थिरतां च सुनिश्चितं करोति । तदतिरिक्तं ऊर्जा-बचत-निर्माणं, उपकरणस्य सुलभ-रक्षण-लक्षणं च परिचालनव्ययस्य, अनुरक्षण-कठिनतायाः च न्यूनीकरणं करोति