MPM Printing Machine Elite इत्यस्य लाभाः विनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
लाभाः
उच्चसटीकता: एमपीएम मुद्रणयन्त्र एलिट् उन्नतप्रौद्योगिक्याः सामग्रीनां च उपयोगं करोति यत् मुद्रितप्रतिमानस्य विवरणेषु रङ्गयोः च उच्चतमस्तरस्य सटीकता सुनिश्चिता भवति
उच्चदक्षता : बुद्धिमान् डिजाइनं मुद्रणयन्त्रं द्रुतगतिना प्लेटपरिवर्तनं स्वचालितसमायोजनं च प्राप्तुं समर्थयति, येन मुद्रणदक्षतायां बहुधा सुधारः भवति तथा च समयस्य श्रमव्ययस्य च बचतम् भवति
स्थिरता : प्रत्येकस्य मुद्रणयन्त्रस्य गुणवत्तां सख्यं नियन्त्रयन्तु यत् तस्य स्थिरतां स्थायित्वं च सुनिश्चितं भवति, भवेत् तत् दीर्घकालीनसञ्चालनं वा उच्चतीव्रतायुक्तं मुद्रणं वा, उत्तमं प्रदर्शनं निर्वाहयितुं शक्नोति
विविधता : विभिन्नानां उद्योगानां मुद्रणआवश्यकतानां पूर्तये ग्राहकानाम् आवश्यकतानुसारं विविधप्रकारस्य मुद्रणसाधनानाम् अनुकूलनं कर्तुं शक्यते
व्यावसायिकदलम् : अभियंतानां तकनीकिनां च अनुभविनां दलेन सह वयं व्यावसायिकं अनुकूलनसमाधानं तकनीकीसमर्थनं च प्रदातुं शक्नुमः
विनिर्देशाः
सब्सट्रेटस्य संचालनम् : अधिकतमः सब्सट्रेटस्य आकारः 609.6mmx508mm (24”x20”), न्यूनतमः सब्सट्रेटस्य आकारः 50.8mmx50.8mm (2”x2”), सब्सट्रेटस्य मोटाई आकारः 0.2mm तः 5.0mm (0.008” तः 0.20”), अधिकतमः सब्सट्रेटभारः 4.5kg (९.९२ पाउण्ड्) २.
मुद्रणमापदण्डाः: अधिकतमं मुद्रणक्षेत्रं 609.6mmx508mm (24”x20”), मुद्रणविमोल्डिंगपरिधिः 0mm तः 6.35mm (0” तः 0.25”), मुद्रणगतिः 0.635mm/sec तः 304.8mm/sec (0.025in/sec तः 12in/sec यावत् ), मुद्रणदाबः ० तः २२.७kg (०lb तः ५० पाउण्ड्) २.
टेम्पलेट् फ्रेम आकारः: 737mmx737mm (29”x29”), लघु टेम्पलेट् उपलभ्यन्ते
संरेखण सटीकता तथा पुनरावृत्ति: ± 12.5 माइक्रोन (± 0.0005”) @6σ, Cpk≥2.0 *
वास्तविक मिलाप पेस्ट प्लेसमेंट सटीकता तथा पुनरावृत्ति: ± 20 माइक्रोन (± 0.0008”) @ 6σ, Cpk≥2.0 *
चक्रसमयः : मानकचक्रसमयस्य कृते ९ सेकेण्ड्, HiE संस्करणस्य कृते ७.५ सेकेण्ड्