त्वरित अन्वेषण
तार बन्धक FAQ
MAXUM PLUS अधिकांशेषु अनुप्रयोगेषु पूर्वपीढीयाः अपेक्षया उत्पादकता (UPH) १०% वर्धते
तारबन्धनस्य गतिः १.८K (चत्वारि ताराः प्लस् चत्वारि सुवर्णगोलानि) यावत् भवति, येन उत्पादनदक्षतायां महत्त्वपूर्णः सुधारः भवति
एतत् विविधानि एलईडी-पैकेजिंग्-विनिर्देशान् पूरयितुं शक्नोति, यत्र ३५२८, ५०५० इत्यादीनि सामान्य-उत्पादाः सन्ति
संवेदकः चिप् अथवा सबस्ट्रेट् इत्यस्य स्थितिं कोणं च ज्ञात्वा लेजर जनरेटर् प्रति दत्तांशं प्रसारयति |
कार्यपीठस्य डिजाइनेन वेल्डिंग् द्रुततरं, अधिकं सटीकं, अधिकं स्थिरं च भवति ।
ASMPT AERO CAM श्रृङ्खलायाः तारबन्धकः विशेषतया कैमरा मॉड्यूल पैकेजिंग् कृते डिजाइनं कृतम् अस्ति
एबी५८९ तारबन्धकः एएसएमपीटीद्वारा निर्मितं उच्चदक्षतायुक्तं तारबन्धनयन्त्रम् अस्ति
अस्य तारबन्धकस्य तारबन्धनसटीकता ±२ माइक्रोनपर्यन्तं भवति
तारबन्धकः दीर्घकालीनसञ्चालने उत्तमं प्रदर्शनं करोति, उच्चस्थिरता च भवति, यत् उत्पादनप्रक्रियायाः निरन्तरताम् विश्वसनीयतां च सुनिश्चितं कर्तुं शक्नोति
अस्माकं विषये
इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति
उत्पाद
smt machine अर्धचालक उपकरण pcb यन्त्रम् लेबल मशीन अन्ये उपकरणम्एस एम टी रेखा समाधान
© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS