Vitrox 3D AOI V510 प्रकाशिकसिद्धान्ताधारितं स्वचालितं प्रकाशीयनिरीक्षणयन्त्रम् अस्ति, यस्य उपयोगः मुख्यतया वेल्डिंग-उत्पादने सामान्यदोषाणां पत्ताङ्गीकरणाय भवति । अस्य मूलकार्यं स्वयमेव कॅमेराद्वारा PCB (printed circuit board) स्कैन् कृत्वा चित्राणि संग्रहीतुं, दत्तांशकोशे योग्यैः मापदण्डैः सह तुलनां कर्तुं च भवति चित्रसंसाधनानन्तरं PCB इत्यत्र दोषाः ज्ञाताः भवन्ति, प्रदर्शने च प्रदर्शिताः भवन्ति ।
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः
V510 3D AOI इत्यस्य मुख्याः तकनीकीविनिर्देशाः कार्यक्षमतायाः मापदण्डाः च सन्ति :
अन्वेषणवेगः प्रायः 60cm2/सेकेण्ड् @15um संकल्पः
कैमरा रिजोल्यूशन : 12MP CoaXPress कॅमेरा, FOV 60x45mm@15um रिजोल्यूशन अस्ति
न्यूनतम PCB आकार: 50mm x 50mm (2 "x 2")
अधिकतमः PCB आकारः: 510mm x 510mm (20 "x 20"), 610mm x 510mm (24 "x 20") यावत् उन्नयनीयः
अनुप्रयोगक्षेत्राणि कार्यात्मकविशेषताश्च
V510 3D AOI इत्यस्य व्यापकरूपेण उपयोगः बहुषु उद्योगेषु भवति, यत्र नेटवर्क्, दूरसञ्चारः, मोटरवाहनः, अर्धचालकः/LED, इलेक्ट्रॉनिकनिर्माणसेवाः (EMS) इत्यादयः सन्ति ।
दोषपरिचयः : एतत् लापताभागानाम्, विस्थापनं, झुकावः, ध्रुवताविपर्ययः, पार्श्वतः, समाधिपत्थरस्य, पादौ झुकने/मोचने, बहुचिमटी/कतिच चिमटी, पलटने, मिलापस्य चिमटी, गलत भागस्य (OCV चिह्नीकरणस्य), पिनहोलस्य (सोल्डरबिलिटी & पिन-परिचयः), सह-समतलता, पादौ मोचनम् (उच्चतामापनम्), विदेशीयशरीर-परिचयः, ध्रुवता च सूक्ष्म-समायोजनमापनम्
उच्च-सटीकता-परिचयः: 3D-प्रौद्योगिक्याः माध्यमेन V510 घटक-सह-समतलतां, पिन-उन्नतिं, घटक-क्षतिं, विदेशीय-पिण्डम् इत्यादीनां पत्ताङ्गीकरणं कर्तुं शक्नोति, परीक्षण-कवरेजं, उत्तीर्ण-दरं च सुधारयितुम्, मिथ्या-अलार्म-दरं च न्यूनीकर्तुं शक्नोति
सॉफ्टवेयर कार्यं : V510 प्रतिरोधक, संधारित्र, IC, QFN, BGA इत्यादीनां घटकानां स्वचालितशिक्षणस्य समर्थनं करोति, प्रोग्रामिंगसमयं न्यूनीकरोति तथा च अन्वेषणदक्षतायां सुधारं करोति
विपण्यस्थापनं तथा उपयोक्तृमूल्यांकनम्
Vitrox V510 3D AOI उच्च-सटीकता-उच्च-दक्षता-परिचय-उपकरणस्य रूपेण बाजारे स्थितः अस्ति, विशेषतया अन्वेषण-सटीकतायाः दक्षतायाश्च उच्च-आवश्यकताभिः सह उत्पादन-वातावरणानां कृते उपयुक्तः अस्ति उपयोक्तृसमीक्षाः दर्शयन्ति यत् यन्त्रं अन्वेषणप्रदर्शने, स्थिरतायां, उपयोक्तृसेवायां च उत्तमं प्रदर्शनं करोति, तथा च उत्पादनपङ्क्तौ गुणवत्तां कार्यक्षमतां च प्रभावीरूपेण सुधारयितुं शक्नोति