एसएमई-२२० एसएमटी सोल्डर पेस्ट् मुद्रणस्क्रेपर् इत्यस्य स्वचालितसफाईयन्त्रम् अस्ति । अस्मिन् शोधनार्थं जल-आधारित-शुद्धि-द्रवस्य, प्रक्षालनार्थं विआयनीकृत-जलस्य च उपयोगः भवति । एकं यन्त्रं स्वयमेव शोधनं, प्रक्षालनं, उष्णवायुशोषणं इत्यादीनि प्रक्रियां सम्पन्नं करोति । शोधनकाले स्क्रेपरः स्क्रेपरकोष्ठके निहितः भवति, स्क्रेपरकोष्ठकः च परिभ्रमति । अल्ट्रासोनिक स्पन्दनेन, जेट्-प्रवाहस्य गतिज-शक्त्या, जल-आधारितस्य सफाई-द्रवस्य रासायनिक-विघटन-क्षमतायाः च कारणेन स्क्रेपरस्य स्वच्छता भवति शोधनानन्तरं विआयनीकृतजलेन प्रक्षाल्य अन्ते उष्णवायुना शोष्यते । समाप्तेः अनन्तरं उपयोगाय बहिः निष्कासयितुं शक्यते ।
एसएमटी-स्क्रेपर्-कृते बृहत्-परिमाणे पूर्णतया स्वचालित-सफाई-यन्त्रे मुख्यतया अल्ट्रासोनिक-सफाई-प्रौद्योगिक्याः उपयोगः भवति । अल्ट्रासोनिकसफाईयाः सिद्धान्तेषु गुहाकारः, सीधाप्रवाहः च अन्तर्भवति :
गुहाकरणम् : अल्ट्रासोनिक तरङ्गाः उच्च-आवृत्ति-कम्पन-विधाने द्रवे प्रसारिताः भवन्ति, येन वैक्यूम-कोर-बुलबुलाः उत्पद्यन्ते । यदा एते बुलबुलाः संपीडनबलस्य क्रियायाः अधीनं विस्फोटयन्ति तदा ते स्वच्छं क्रियमाणस्य वस्तुनः पृष्ठभागे मलिनतां छिलयितुं प्रबलं आघातबलं जनयन्ति सीधाप्रवाहः : अल्ट्रासोनिकतरङ्गाः द्रवे ध्वनिस्य प्रसारदिशायाः प्रवाहघटनानि उत्पादयन्ति, सूक्ष्मं क्षोभयन्ति -शुद्धस्य वस्तुनः उपरि तैलस्य मलः, मलस्य विघटनं परिवहनं च त्वरयति
उत्पादविशेषताः
1. समग्रं SUSU304 स्टेनलेस स्टील इत्यनेन निर्मितं भवति, यत् अम्लस्य क्षारस्य च जंगस्य प्रतिरोधकं स्थायित्वं च भवति।
2. विपण्यां सर्वेषां पूर्णतया स्वचालितसोल्डरपेस्टमुद्रकाणां स्क्रेपरस्य कृते उपयुक्तम्।
3. अल्ट्रासोनिक स्पन्दनस्य + छिद्रणस्य इन्जेक्शनस्य च द्वौ सफाईविधौ, अधिकं सम्यक् सफाई
4. घूर्णन-स्क्रेपर-सफाई-प्रणाली, एकस्मिन् समये 6 स्क्रेपर-स्थापनं कर्तुं शक्यते, अधिकतम-सफाई-दीर्घता च 900mm भवति ।
5. इञ्च घूर्णन, क्लैम्प-प्रकार क्लैम्पिंग विधि, सुविधाजनक खुरचनी हटाने,
6. एकस्पर्शसञ्चालनं, सफाई, कुल्ला, शोषणं च निर्धारितकार्यक्रमानुसारं एकस्मिन् समये स्वयमेव सम्पन्नं भवति,
7. सफाईकक्षे दृश्यजालकेन सुसज्जितं भवति, सफाईप्रक्रिया च एकदृष्ट्या स्पष्टा भवति ।
8. रङ्ग स्पर्शपट्टिका, PLC नियन्त्रणं, कार्यक्रमस्य अनुसारं चालयति, तथा च सफाई मापदण्डाः आवश्यकतानुसारं सेट् कर्तुं शक्यन्ते,
9. सफाई-प्रक्षालनयोः कृते द्वि-पम्पाः द्विगुण-प्रणाल्याः च, प्रत्येकं स्वतन्त्रं द्रव-टङ्कं, स्वतन्त्रं पाइपलाइनं च भवति ।
10. सफाई-प्रक्षालनार्थं वास्तविक-समय-छनन-प्रणाली, सफाई-अधीन-टीन-मणिः स्क्रेपर-पृष्ठे न प्रत्यागमिष्यन्ति
11. उत्सर्जनं न्यूनीकर्तुं पर्यावरणसंरक्षणस्य आवश्यकतां च पूरयितुं सफाईद्रवस्य प्रक्षालनजलस्य च पुनः प्रयोगः भवति।
12. द्रुततरद्रवसंयोजनं निर्वहनं च प्राप्तुं डायफ्रामपम्पेन सुसज्जितम्।