एसएमटी डॉकिंग् स्टेशनस्य उपयोगः मुख्यतया एकस्मात् उत्पादनसाधनात् अन्यस्मिन् पीसीबीबोर्ड् स्थानान्तरणार्थं भवति, येन उत्पादनप्रक्रियायाः निरन्तरता, कार्यक्षमता च प्राप्तुं शक्यते एतत् एकस्मात् उत्पादनपदे परस्मिन् उत्पादनपदे सर्किट् बोर्ड् स्थानान्तरयितुं शक्नोति, येन उत्पादनप्रक्रियायाः स्वचालनं कार्यक्षमता च सुनिश्चिता भवति । तदतिरिक्तं सर्किट् बोर्ड् इत्यस्य गुणवत्तां विश्वसनीयतां च सुनिश्चित्य पीसीबी बोर्ड् इत्यस्य बफरिंग्, निरीक्षणं, परीक्षणं च कर्तुं एसएमटी डॉकिंग् स्टेशनस्य उपयोगः भवति
एसएमटी डॉकिंग स्टेशनस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः भवन्ति: कुशलं संचरणं तथा स्थितिनिर्धारणम् : एसएमटी डॉकिंग स्टेशनं सटीकयान्त्रिकसंरचनायाः नियन्त्रणप्रणाल्याः च माध्यमेन उच्चगतियुक्तं उच्चसटीकयुक्तं च पीसीबीसंचरणं स्थितिनिर्धारणं च प्राप्तुं शक्नोति। एतेन संचरणप्रक्रियायाः समये पीसीबी इत्यस्य स्थितिः मुद्रा च समीचीना भवति, तदनन्तरं उत्पादनप्रक्रियाणां आवश्यकतां च पूरयति इति सुनिश्चितं भवति । उत्पादनपङ्क्तौ निरन्तरता स्थिरता च : यदा उत्पादनपङ्क्तौ यन्त्रं विफलं भवति अथवा अनुरक्षणस्य आवश्यकता भवति तदा एसएमटी डॉकिंग् स्टेशनं बफरिंग् भूमिकां निर्वहति तथा च उत्पादनस्य व्यत्ययस्य परिहाराय अस्थायीरूपेण निश्चितसङ्ख्यायां पीसीबी संग्रहीतुं शक्नोति एतत् बफरिंग्-कार्यं उत्पादनपङ्क्तौ स्थिरतां कार्यक्षमतां च सुधारयितुम् अर्हति तथा च उत्पादनपङ्क्तौ निरन्तरताम् सुनिश्चितं कर्तुं शक्नोति । प्रतीक्षासमयः न्यूनीकृतः : एसएमटी डॉकिंग् स्टेशनस्य डिजाइनं संकुचितं भवति, संचालनं च सुलभम् अस्ति । एतत् पीसीबी-सामग्रीणां मध्ये कुशलं सटीकं च स्थानान्तरणं प्राप्तुं, प्रतीक्षायाः समयं न्यूनीकर्तुं, उत्पादनप्रक्रियायाः त्वरिततां च कर्तुं शक्नोति । एतेन स्वचालितनिर्माणस्य कार्यक्षमतां वर्धयितुं उत्पादनस्य निरन्तरता सुनिश्चित्य च साहाय्यं भवति ।
एसएमटी-डॉकिंग्-स्थानकस्य परिकल्पने प्रायः रैक्, कन्वेयर-मेखला च भवति, परिवहनार्थं च परिपथफलकं कन्वेयर-मेखलायां स्थापितं भवति एतत् डिजाइनं डॉकिंग्-स्थानकं भिन्न-भिन्न-उत्पाद-आवश्यकतानां अनुकूलतां प्राप्तुं, उत्पादन-दक्षतां च सुधारयितुम् समर्थयति ।
वर्णनम्
एतत् उपकरणं एसएमडी-यन्त्राणां अथवा सर्किट्-बोर्ड-सङ्घटन-उपकरणानाम् मध्ये संचालक-निरीक्षण-सारणीयाः कृते उपयुज्यते
परिवहनवेगः 0.5-20m/min अथवा उपयोक्ता निर्दिष्टः
विद्युत् आपूर्ति 100-230V एसी (उपयोक्ता निर्दिष्ट), एकचरण
100 VA पर्यन्तं विद्युत्भारः
संवाहक ऊर्ध्वता 910±20mm (अथवा उपयोक्तृ निर्दिष्टम्)
दिशां संप्रेषणं वाम→दक्षिणम् अथवा दक्षिणम्→वामम् (वैकल्पिकम्)
■विनिर्देश (इकाई: मिमी)
उत्पाद मॉडल TAD-1000BD-350 ---TAD-1000BD-460
सर्किट बोर्ड आकार (लंबाई × चौड़ाई) ~ (लंबाई × चौड़ाई) (50x50) ~ (800x350) --- (50x50) ~ (800x460)
समग्र आयाम (दीर्घता × चौड़ाई × ऊंचाई) 1000×750×1750---1000×860×1750
भारः प्रायः ७०किलोग्रामः --- प्रायः ९०किलोग्रामः