यामाहा SMT YV180XG एकं उच्च-गति/अति-उच्च-गति-प्लेसमेण्ट् मशीनम् अस्ति यस्य मुख्यकार्यं विशेषता च निम्नलिखितम् अस्ति:
पैच-वेगः सटीकता च : YV180XG इत्यस्य प्लेसमेण्ट्-वेगः 38,000CPH (प्रतिघण्टां प्लेसमेण्ट्-सङ्ख्या), प्लेसमेण्ट्-सटीकता च ±0.05mm भवति ।
पैच-परिधिः फीडर-सङ्ख्या च : प्लेसमेण्ट्-यन्त्रं 0402 तः SOP, SOJ, 84 Pins PLCC, 0.5mm Pitch 25mm QFP इत्यादिपर्यन्तं घटकान् स्थापयितुं शक्नोति, तथा च 80 फीडरैः सुसज्जितम् अस्ति
PCB आकारः L330×W330mm इत्यस्य PCB आकारस्य कृते उपयुक्तः।
संचालनपदार्थाः सावधानताश्च
संचालनपदार्थाः : १.
प्लेसमेण्ट् मशीनस्य कार्यस्थितिः तथा च सर्किट् बोर्ड् तथा इलेक्ट्रॉनिक घटकानां गुणवत्तां पश्यन्तु।
प्लेसमेण्ट्-मापदण्डान् सेट् कुर्वन्तु, यत्र प्लेसमेण्ट्-स्थितिः, गतिः, दबावः इत्यादयः सन्ति ।
प्लेसमेण्ट् मशीनस्य शक्तिं चालू कृत्वा प्लेसमेण्ट् प्रोग्राम् सेट् कुर्वन्तु, इलेक्ट्रॉनिक घटकफीडरं स्थापयन्तु, सर्किट् बोर्डं कन्वेयर् इत्यत्र स्थापयन्तु, प्लेसमेण्ट् प्रोग्राम् आरभन्तु, प्लेसमेण्ट् हेडस्य क्रियाम् अवलोकयन्तु च
सावधानताः : १.
स्थापनयन्त्रं स्थिरस्थितौ अस्ति इति सुनिश्चित्य संचालनात् पूर्वं सुरक्षासाधनं धारयन्तु।
इलेक्ट्रॉनिकघटकानाम् प्रतिस्थापनसमये सुनिश्चितं कुर्वन्तु यत् फीडरस्य धारा वा वोल्टेजः वा नास्ति ।
प्लेसमेण्ट्-यन्त्रस्य कार्य-स्थितेः कदापि जाँचं कुर्वन्तु येन प्लेसमेण्ट्-गुणवत्ता, कार्यक्षमता च सुनिश्चिता भवति ।
यन्त्रस्य सेवाजीवनं विस्तारयितुं स्थगितुं पूर्वं स्वच्छं कृत्वा परिपालनं कुर्वन्तु।
अनुरक्षणं समस्यानिवारणं च विधयः
अनुरक्षणम् : प्लेसमेण्ट् मशीनं नियमितरूपेण स्वच्छं कृत्वा परिपालनं कुर्वन्तु येन प्लेसमेण्ट् यन्त्रं सर्वोत्तमकार्यस्थितौ अस्ति इति सुनिश्चितं भवति।
समस्यानिवारणम् : १.
यदि स्थापनशिरः अटति अथवा स्थापनं अशुद्धं भवति तर्हि स्थापनशिरः परीक्ष्य स्वच्छं कुर्वन्तु ।
यदि इलेक्ट्रॉनिकघटकभोजनं असामान्यं भवति तर्हि फीडरमध्ये घटकाः अवरुद्धाः सन्ति वा सामग्रीयाः अभावः वा इति पश्यन्तु ।
यदि प्याडः दृढतया न संलग्नः अस्ति तर्हि कृपया प्याडस्य स्वच्छतां पश्यन्तु तथा च स्थापनदाबः उचितः अस्ति वा इति।
यदि स्थापनयन्त्रं असामान्यं भवति तर्हि प्रणालीं पुनः आरभ्य अथवा उन्नयनं कृत्वा मापनं कर्तुं प्रयतध्वम्