YAMAHA i-PULSE M10 SMT यन्त्रस्य लाभाः कार्याणि च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्चस्थापनवेगः सटीकता च : i-PULSE M10 SMT यन्त्रस्य स्थापनवेगः २३,००० CPH (प्रतिनिमेषं २३,००० घटकाः) यावत् प्राप्तुं शक्नोति, तथा च स्थापनस्य सटीकता अपि अतीव उच्चा भवति, यत्र चिपस्थापनस्य सटीकता ±०.०४०mm भवति तथा च IC स्थापनं भवति ±0.025mm की सटीकता
लचीला उपधातुः घटकनिबन्धनक्षमता च : एसएमटी-यन्त्रं विविध-आकारस्य उपस्तरणं समर्थयति, यत्र न्यूनतमः उपधातु-आकारः १५०x३०मि.मी., अधिकतमः उपधातु-आकारः च ९८०x५१०मि.मी. एतत् 0402 तः 120x90mm पर्यन्तं BGA, CSP इत्यादयः विशेषाकारस्य घटकाः समाविष्टाः विविधाः घटकप्रकाराः सम्भालितुं शक्नोति
. तदतिरिक्तं i-PULSE M10 अपि विविधघटकप्रकारं समर्थयति, 72 प्रकारपर्यन्तं ।
कुशलं उत्पादनप्रदर्शनम् : i-PULSE M10 एकं नवीनं संरचनात्मकं डिजाइनं तथा लेजरसंवेदकानाम् आधारेण स्थितिनिर्धारणप्रणालीं स्वीकुर्वति, यत् यांत्रिकखण्डानां उपयोगं न्यूनीकरोति तथा च उत्पादनस्य लचीलापनं सुधरयति। एतत् भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये ४-अक्षः, ६-अक्षः इत्यादयः विविधाः प्लेसमेण्ट्-हेड्-विन्यासाः समर्थयति ।
उन्नत तकनीकीविशेषताः : प्लेसमेण्ट् मशीन् एसी सर्वो मोटर नियन्त्रणप्रणाल्या सुसज्जितं भवति, यत् उच्च-सटीकघटकस्थापनं प्राप्तुं शक्नोति । एतत् बहुभाषाप्रदर्शनस्य समर्थनं अपि करोति, यत्र चीनी, जापानी, कोरिया, आङ्ग्लभाषा च सन्ति, येन विभिन्नभाषावातावरणेषु संचालनस्य सुविधा भवति ।
. तदतिरिक्तं i-PULSE M10 इत्यस्य कुशलं घटकं प्रत्यागमननिर्णयकार्यं अपि अस्ति, यत् नकारात्मकदबावनिरीक्षणस्य प्रतिबिम्बनिरीक्षणस्य च माध्यमेन घटकानां सम्यक् स्थापनं सुनिश्चितं करोति
अनुप्रयोगस्य विस्तृतपरिधिः: i-PULSE M10 PCB मोटाईनां (0.4-4.8mm) विविधानां कृते उपयुक्तः अस्ति, तथा च वाम-दक्षिणदिशि सब्सट्रेट-संवहनस्य समर्थनं करोति, अधिकतम-उपसब्ट्-वाहन-गतिः 900mm/सेकेण्ड् अस्ति
. अस्य स्थापनकोणः ±१८०° यावत् भवितुम् अर्हति, तथा च माउण्टेबल घटकानां अधिकतमं ऊर्ध्वता ३० मि.मी.