बाजारे ऑप्टिकल बीजीए पुनर्कार्यस्थानकस्य प्रतिस्पर्धा मुख्यतया तस्य कार्यक्षमता, सुविधा, उच्चसटीकता च प्रतिबिम्बिता अस्ति । ऑप्टिकल बीजीए पुनर्कार्यस्थानकं मैनुअल् समायोजनस्य क्लिष्टपदं समाप्तुं स्वचालितकेन्द्रीकरणप्रणालीं उपयुज्यते, येन कार्यदक्षतायां महती सुधारः भवति अस्य उच्चस्तरीयं स्वचालनस्य सरलं संचालन-अन्तरफलकं च संचालनं अत्यन्तं सरलं पूर्णतया स्वचालितं च करोति, तथा च संचालकानाम् तान्त्रिक-आवश्यकता प्रायः शून्या एव भवति तदतिरिक्तं, ऑप्टिकल बीजीए पुनर्कार्यस्थानकं प्रकाशीयमॉड्यूलद्वारा विभक्तप्रिज्म इमेजिंग् इत्यस्य उपयोगं करोति, मैनुअल् संरेखणं विना, अनुचितपारम्परिकहस्तचलसंरेखणसञ्चालनस्य कारणेन बीजीए चिप्सस्य क्षतिं कर्तुं जोखिमं परिहरति, तथा च प्रभावीरूपेण पुनर्कार्यदरेण उत्पादनदक्षतायां च सुधारं करोति ऑप्टिकल बीजीए पुनर्कार्यस्थानकस्य निम्नलिखित-तकनीकी-विशेषताः सन्ति: उच्च-सटीक-स्थापन-प्रणाली: रेखीय-स्लाइड्-इत्यस्य उपयोगः X, Y, Z इत्येतयोः त्रयोः अक्षयोः सूक्ष्म-समायोजनं वा द्रुत-स्थापनं वा सक्षमं कर्तुं भवति, उच्च-स्थापन-सटीकतायां, द्रुत-सञ्चालनक्षमतायाः च सह शक्तिशाली तापमाननियन्त्रणक्षमता: Adopt स्वतन्त्रतापनार्थं त्रीणि तापमानक्षेत्राणि उपयुज्यन्ते, उपरितनं निम्नतापमानक्षेत्रं उष्णवायुना तापितं भवति, अधः तापमानक्षेत्रं च अवरक्तेन तापितं भवति, तथा च तापमानं ±3 डिग्रीमध्ये सटीकरूपेण नियन्त्रितं भवति
लचीला उष्णवायुस्य नोजलः : उष्णवायुस्य नोजलः ३६०° परिभ्रमितुं शक्नोति, तथा च अधः अवरक्ततापकः पीसीबी-फलकं समानरूपेण तापयितुं शक्नोति ।
सटीकतापपरिचयः : उच्च-सटीकता-प्रकारस्य उष्मायुग्मं बन्द-पाश-नियन्त्रणं चयनं भवति, तथा च बाह्य-तापमान-मापन-अन्तरफलकं सटीक-तापमान-परिचयं साक्षात्करोति
सुविधाजनकं PCB बोर्डस्थापनम् : PCB धारयन्त्रक्षतिं PCB विरूपणं च निवारयितुं V-आकारस्य खांचे तथा चलसार्वभौमिकक्लैम्पस्य उपयोगः भवति
द्रुतशीतलनप्रणाली : कार्यदक्षतां सुधारयितुम् PCB बोर्डं शीघ्रं शीतलं कर्तुं उच्चशक्तियुक्तस्य क्रॉस्-फ्लो-प्रशंसकस्य उपयोगः भवति ।
सुरक्षासंरक्षणसाधनम् : सीई प्रमाणितं, आपत्कालीनविरामस्विचेन तथा असामान्यदुर्घटनास्वचालितविद्युत्-अवरोध-संरक्षणयन्त्रेण सुसज्जितम्।