एएसएम चिप् माउण्टर् एडी८१९ इति उन्नत अर्धचालकपैकेजिंग् उपकरणं यस्य उपयोगः सब्सट्रेटेषु चिप्स् सटीकरूपेण स्थापयितुं भवति । स्वचालितचिप् माउण्टिङ्ग् प्रक्रियायां एतत् प्रमुखं उपकरणम् अस्ति ।
AD819 श्रृङ्खला पूर्णतया स्वचालित ASMPT चिप माउण्टिंग प्रणाली
गुणाः
●TO-can पैकेजिंग प्रसंस्करण क्षमता
●सटीकता ± 15 μm @ 3s
●Eutectic चिप बढ़ते प्रक्रिया (AD819-LD)
●वितरण चिप बढ़ते प्रक्रिया (AD819-PD)
एएसएम चिप् माउण्टरस्य कार्यसिद्धान्ते मुख्यतया निम्नलिखितपदार्थाः सन्ति ।
PCB इत्यस्य स्थितिनिर्धारणम् : ASM माउण्टरः प्रथमं PCB इत्यस्य स्थितिं दिशां च निर्धारयितुं संवेदकानां उपयोगं करोति यत् घटकाः पूर्वनिर्धारितस्थाने सटीकरूपेण स्थापयितुं शक्यन्ते इति सुनिश्चितं करोति।
घटकान् प्रदातुं : माउण्टरः फीडरतः घटकान् गृह्णाति । फीडर प्रायः घटकानां परिवहनार्थं स्पन्दनप्लेटस्य अथवा वैक्यूम नोजलयुक्तस्य परिवहनप्रणालीयाः उपयोगं करोति ।
घटकानां पहिचानः : चयनितघटकानाम् सम्यक्त्वं सुनिश्चित्य घटकानां पहिचानः दृश्यप्रणाल्याः भवति ।
घटकान् स्थापयन्तु : घटकान् पीसीबी-सङ्गतिं कर्तुं स्थापनशिरस्य उपयोगं कुर्वन्तु तथा च उष्णवायुना अथवा अवरक्तकिरणैः पेस्टं चिकित्सां कुर्वन्तु