Viscom-iS6059 तलपृष्ठस्य गुणवत्तानिरीक्षणार्थं उत्तमं 3D स्वचालितं ऑप्टिकलनिरीक्षणप्रणाली अस्ति । अस्य मुख्यकार्यं विशिष्टता च निम्नलिखितरूपेण सन्ति ।
गुणाः
3D कैमरा प्रौद्योगिकी: iS6059 मुद्रितसर्किटबोर्डस्य अग्रे पृष्ठे च THT घटकानां, THT सोल्डर जॉइण्ट्, PressFit तथा SMD घटकानां छाया-रहितं उच्च-सटीक-निरीक्षणं कर्तुं अभिनव 3D कैमरा प्रौद्योगिक्याः उपयोगं करोति
बहुआयामी निरीक्षणम् : प्रणाली उच्चगत्या 2D, 2.5D तथा 3D इत्यस्मिन् सर्किट् बोर्ड् तथा वर्कपीस् वाहकयोः परीक्षणवस्तूनाम् निरीक्षणं कर्तुं शक्नोति, येन अधिकतमदोषपरिचयः, थ्रूपुटस्य उच्चतमः डिग्री च सुनिश्चितः भवति
लचीला प्रकाशव्यवस्था : परीक्षणस्य परिणामाः उत्तमगुणवत्तायां प्रस्तुताः इति सुनिश्चित्य विभिन्नप्रकारस्य प्रकाशस्य लचीलापनं कर्तुं शक्यते
एर्गोनॉमिक डिजाइन : प्रणाली डिजाइन एर्गोनोमिक्स इत्यत्र केन्द्रितः भवति यत् आरामदायकं संचालनम् अनुभवं प्रदातुं शक्नोति
तकनीकी पैरामीटर
निरीक्षणपरिधिः : THT इत्यत्र उच्च-प्रोफाइल-डिसोल्डरिंग् (अग्रभागः) अथवा गम्यमान-पिनानां (पृष्ठभागः) पिन-दीर्घतायाः विश्वसनीय-3D-निरीक्षणाय, तथैव THT-सोल्डर-सन्धिषु 3D-गुणवत्तानियन्त्रणाय च
संवेदकसमाधानम् : विपरीतगुणवत्तानिरीक्षणार्थं शक्तिशाली 3D XM संवेदकसमाधानं स्वीकुर्वति
कैमरा प्रौद्योगिकी : ८ तिर्यक्-कोण-कैमराणां उपयोगेन निर्बाध-परिचयः
सॉफ्टवेयर समर्थनम् : अल्पतमसमयेन न्यूनतमप्रशिक्षणव्ययेन च अनुकूलनं प्राप्तुं Viscom मानकसॉफ्टवेयरेन सुसज्जितम्
आवेदन परिदृश्य
iS6059 सर्वप्रकारस्य इलेक्ट्रॉनिकनिर्माणउद्योगानाम् कृते उपयुक्तम् अस्ति, विशेषतः मुद्रितसर्किटबोर्डनिरीक्षणार्थम् । अस्य उच्चसटीकता, उच्चदक्षता च गुणवत्तानियन्त्रणक्षेत्रे महत्त्वपूर्णं लाभं ददाति