SC-810 एकः एकीकृतः पूर्णतया स्वचालितः अर्धचालकसंकुलचिपः ऑनलाइन सफाई मशीनः अस्ति, यस्य उपयोगः अवशिष्टप्रवाहस्य तथा कार्बनिक-अकार्बनिक-प्रदूषकाणां ऑनलाइन-सटीकता-सफाई-कृते भवति, यथा सीसा-फ्रेम, IGBTIMP, I-मॉड्यूल इत्यादीनां अर्धचालक-उपकरणानाम् वेल्डिंग-पश्चात् एतत् उपयुक्तम् अस्ति सफाईदक्षतां सफाईप्रभावं च गृहीत्वा बृहत्-परिमाणस्य अति-सटीक-चिप-केन्द्रीकृत-सफाई-कृते । उत्पाद विशेषताएँ
1. बृहत्-परिमाणस्य अर्धचालक-संकुल-चिप्सस्य कृते सटीकता ऑनलाइन-सफाई-प्रणाली।
2. स्प्रे सफाई पद्धति, प्रवाहस्य तथा कार्बनिक-अकार्बनिक-प्रदूषकस्य कुशल-निष्कासनम्।
3. रासायनिकसफाई + DI जलप्रक्षालन + उष्णवायुशोषणप्रक्रिया क्रमेण सम्पन्नं भवति।
4. सफाईद्रवः स्वयमेव योजितः भवति; DI जलं स्वयमेव योजितं भवति।
5. सफाईद्रवस्य इन्जेक्शनदाबः विभिन्नसफाईआवश्यकतानां अनुरूपं समायोज्यः भवति।
6. बृहत् प्रवाहेन उच्चदाबेन च सफाईद्रवः DI जलं च यन्त्रस्य लघु-लघु-अन्तरालेषु पूर्णतया प्रविश्य सम्यक् स्वच्छं कर्तुं शक्नोति।
7. कुल्लासकारात्मकदरनिरीक्षणप्रणाल्या सुसज्जितः कुल्लाकरणस्य DIजलस्य जलस्य गुणवत्तायाः ज्ञापनं कर्तुं शक्यते।
8. पवन चाकू पवन काटने + अतिदीर्घ उष्णवायु परिसंचरण शुष्क प्रणाली,
9. PLC नियन्त्रण प्रणाली, चीनी / अंग्रेजी संचालन अन्तरफलक, सुविधाजनक कार्यक्रम सेटिंग, परिवर्तन, भण्डारण तथा कॉल
10. SUS304 स्टेनलेस स्टील शरीर, पाइप तथा भाग, उच्च तापमान, अम्ल, क्षारीय तथा अन्य सफाई द्रव प्रतिरोधी।
11. स्वचालितसफाईरेखां निर्मातुं अग्रे पृष्ठे च उपकरणैः सह सम्बद्धं कर्तुं शक्यते।
12. सफाई द्रवसान्द्रतानिरीक्षणम् इत्यादीनि विविधानि वैकल्पिकविन्यासानि
पूर्णतया स्वचालित अर्धचालकपैकेजिंग चिप ऑनलाइन सफाई मशीनस्य मुख्यकार्यं सीसा फ्रेम, आईजीबीटी, आईएमपी, आईसी मॉड्यूल इत्यादीनां अर्धचालकयन्त्राणां वेल्डिंगस्य अनन्तरं अवशिष्टप्रवाहस्य तथा कार्बनिक-अकार्बनिक-प्रदूषकाणां ऑनलाइन-सटीकता-सफाई-कृते उपयुज्यते उपकरणम् सफाईदक्षतां सफाईप्रभावं च गृहीत्वा बृहत्मात्रायां चिप्सस्य अतिसटीकसफाईयै उपयुक्तम् अस्ति । अस्य मुख्यकार्यं विशेषता च अन्तर्भवन्ति : १.
उच्च-दक्षता-सफाई : प्रवाहं तथा कार्बनिक-अकार्बनिक-प्रदूषकं कुशलतया दूरीकर्तुं स्प्रे-सफाई-पद्धतिः स्वीक्रियते । सफाईद्रवस्प्रे-दाबं भिन्न-भिन्न-सफाई-आवश्यकतानां अनुरूपं समायोजितुं शक्यते यत् सम्यक् सफाई सुनिश्चिता भवति ।
स्वचालितं संचालनम् : PLC नियन्त्रणप्रणाली, चीनी/अङ्ग्रेजी संचालन अन्तरफलकेन सुसज्जितः, कार्यक्रमः सेट्, परिवर्तनं, संग्रहणं, आह्वानं च कर्तुं सुलभः अस्ति। उपकरणं स्वयमेव सफाईद्रवं डीआई जलं च योजयित्वा रासायनिकसफाई, डीआई जलप्रक्षालनं, उष्णवायुशुष्कीकरणं च प्रक्रियां सम्पूर्णं कर्तुं शक्नोति।
उच्चस्वच्छता : उच्चशुद्धतायाः रासायनिकविलयनस्य उच्चशुद्धतायुक्तजलस्य च उपयोगं कुर्वन्तु येन सुनिश्चितं भवति यत् चिपपृष्ठं सफाईं कृत्वा तैलं, धूलं, अन्यप्रदूषकं च मुक्तं भवति। कुल्लाकरणस्य DI जलस्य गुणवत्तां ज्ञातुं कुल्लाकरणप्रतिरोधकतानिरीक्षणप्रणाल्या सुसज्जितम्।
पर्यावरणसंरक्षणम् : अपशिष्टजलस्य निर्वहनं न्यूनीकर्तुं पुनःप्रयुक्तरासायनिकविलयनस्य उच्चशुद्धतायुक्तजलस्य च उपयोगं कुर्वन्तु। संसाधनानाम् उपयोगे अधिकं सुधारं कर्तुं केचन उपकरणानि छानन-पुनःप्रयोग-प्रणालीभिः अपि सुसज्जितानि सन्ति ।
सुरक्षा : स्वचालितसञ्चालनेन हानिकारकरसायनानां हस्तसम्पर्कस्य जोखिमः न्यूनीकरोति, तथा च उपकरणं प्रायः लीकनिवारणं, अग्निनिवारणं, विस्फोटनिवारणं च इत्यादिभिः सुरक्षासंरक्षणपरिपाटैः सुसज्जितं भवति