एएसएम डी२ प्लेसमेण्ट् मशीनस्य कार्यसिद्धान्ते मुख्यतया निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।
PCB इत्यस्य स्थितिः : ASM D2 प्लेसमेण्ट् मशीन प्रथमं PCB इत्यस्य स्थितिं दिशां च निर्धारयितुं संवेदकानां उपयोगं करोति यत् एतत् सुनिश्चितं करोति यत् घटकाः पूर्वनिर्धारितस्थाने सटीकरूपेण स्थापयितुं शक्यन्ते।
घटकान् प्रदातुं : प्लेसमेण्ट् यन्त्रं फीडरतः घटकान् गृह्णाति । फीडर प्रायः घटकानां परिवहनार्थं स्पन्दनप्लेटस्य अथवा वैक्यूम नोजलयुक्तस्य परिवहनप्रणालीयाः उपयोगं करोति ।
घटकानां पहिचानः : चयनितघटकानाम् सम्यक्त्वं सुनिश्चित्य घटकानां पहिचानः दृश्यप्रणाल्या भवति ।
घटकानां स्थापनम् : घटकाः प्लेसमेण्ट् हेड इत्यस्य उपयोगेन पीसीबी इत्यनेन सह संलग्नाः भवन्ति तथा च उष्णवायुना अथवा अवरक्तकिरणैः चिकित्सिताः भवन्ति ।
निरीक्षणम् : घटकानां स्थितिः, संलग्नतायाः गुणवत्ता च दृश्यप्रणाल्याः उपयोगेन परीक्षिता भवति यत् संलग्नघटकाः गुणवत्तायाः आवश्यकतां पूरयन्ति इति सुनिश्चितं भवति। सम्पूर्णं संचालनम् : समाप्तेः अनन्तरं ASM D2 प्लेसमेण्ट् मशीन् PCB इत्येतत् अग्रिमप्रक्रियायां स्थानान्तरयति अथवा सम्पूर्णं प्लेसमेण्ट् प्रक्रियां पूर्णं कर्तुं पैकेजिंग् क्षेत्रे आउटपुट् करोति। ASM प्लेसमेण्ट् मशीन D2 इत्यस्य विनिर्देशाः कार्याणि च निम्नलिखितरूपेण सन्ति ।
विनिर्देशस्थानस्य गतिः : नाममात्रं मूल्यं २७,२०० cph (IPC मूल्यम्), सैद्धान्तिकं मूल्यं च ४०,५०० cph अस्ति ।
घटक श्रेणी: 01005-27X27mm2.
स्थितिसटीकता : 3σ इत्यत्र 50 um पर्यन्तं।
कोणस्य सटीकता : ३σ इत्यत्र ०.५३° पर्यन्तं ।
फीडर मॉड्यूल प्रकार: बेल्ट फीडर मॉड्यूल, ट्यूबलर बल्क फीडर, बल्क फीडर इत्यादीनि समाविष्टानि फीडर क्षमता 144 सामग्री स्टेशनाः सन्ति, 3x8mmS फीडरस्य उपयोगेन।
PCB बोर्ड आकारः अधिकतमं 610×508mm, मोटाई 0.3-4.5mm, अधिकतमभारः 3kg।
कॅमेरा : ५-स्तरीयप्रकाशः ।
गुणाः
उच्च-सटीक-स्थापनम् : D2 प्रकारस्य स्थापन-यन्त्रे उच्च-सटीक-स्थापन-क्षमता अस्ति, यत्र 3σ इत्यस्य अधः 50um पर्यन्तं स्थितिसटीकता, 3σ इत्यस्य अधः 0.53° पर्यन्तं कोणसटीकता च भवति
बहुविधफीडरमॉड्यूलम् : बहुविधफीडरमॉड्यूलस्य समर्थनं करोति, यत्र टेपफीडरः, ट्यूबबल्कफीडरः, बल्कफीडरः च सन्ति, ये विभिन्नप्रकारस्य घटकआपूर्तये उपयुक्ताः सन्ति
लचीला स्थापनपरिधिः : 01005 तः 27X27mm2 पर्यन्तं घटकान् माउण्ट् कर्तुं शक्नोति, यत् विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति