MPM मुद्रकस्य Edison II ACT इत्यस्य मुख्यलाभाः विशेषताः च सन्ति :
उच्चसटीकता स्थिरता च: MPM Edison II ACT मुद्रकस्य अत्यन्तं उच्चा मुद्रणसटीकता अस्ति, यत्र वास्तविकसोल्डरपेस्टमुद्रणस्थानस्य कृते ±15 माइक्रोन (±0.0006 इञ्च्) @6σ पुनरावृत्तिक्षमता अस्ति, तथा च Cpk ≥ 2.0* एतेन मुद्रणस्य स्थिरता विश्वसनीयता च सुनिश्चिता भवति
बृहत् चिप् प्रसंस्करणक्षमता : मुद्रकः अधिकतमं चिप् आकारं 450mmx350mm (17.72”x13.78”) सम्भालितुं शक्नोति, यत् विविध आकारस्य सर्किट् बोर्ड् कृते उपयुक्तम् अस्ति १४” इत्यस्मात् बृहत्तराणां फलकानाम् कृते समर्पितं स्थिरीकरणं उपलभ्यते ।
द्रुतमुद्रणवेगः : MPM Edison II ACT इत्यस्य अधिकतमं मुद्रणवेगः 305mm/sec (12.0”/sec) भवति, यत् उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति
लचीला कार्यखण्डसमर्थनप्रणाली: मुद्रकः विविधमोटाईयाः (0.2mm तः 6.0mm) कार्यखण्डानां कृते उपयुक्ताः स्थिरशिखर-अफसेट् तथा EdgeLoc एज-समर्थन-प्रणाल्याः सहितं विविध-कार्य-खण्ड-समर्थन-विधिनाम् समर्थनं करोति
उन्नतप्रतिबिम्बक्षेत्रं दृश्यक्षेत्रं तथा केन्द्रीकरणप्रणाली: मुद्रकः एकेन डिजिटलकैमरेण पेटन्टकृतेन विभक्तेन प्रकाशीयप्रणाल्या च सुसज्जितः अस्ति, यत् 9.0mmx6.0mm (0.354”x0.236”) इत्यस्य चित्रक्षेत्रं प्रदाति
उच्च-थ्रूपुट् विश्वसनीयता च : उद्योगस्य अग्रणी-एमपीएम-मञ्चे निर्मितस्य एमपीएम एडिसन-द्वितीय-एसीटी-इत्यस्य माङ्गल्याः, उच्च-मात्रायां मुद्रण-अनुप्रयोगानाम् अद्भुत-थ्रूपुट्-विश्वसनीयता च अस्ति
अभिनवप्रौद्योगिकी: मुद्रकः SpeedMaxTM उच्चगतिमुद्रकस्य उपयोगं करोति, यत् 6-सेकेण्ड् मुद्रणचक्रं प्राप्तुं शक्नोति, येन उत्पादनदक्षतायां महती सुधारः भवति तदतिरिक्तं, एतत् नवीनपीढीयाः द्वय-पेटी-सोल्डर-पेस्ट-वितरकः, Y-अक्ष-प्लेट्-धारकः, Gel-FlexTM आधार-समर्थन-प्रणाली च इत्यादिभिः उन्नत-विशेषताभिः सुसज्जितम् अस्ति