Koh Young SPI 8080 इति 3D सोल्डर पेस्ट् परीक्षकः अस्ति यस्य विशेषताः विनिर्देशाः च सन्ति ।
गुणाः
उच्च-सटीकता-निरीक्षणम् : कोह यंग एसपीआई 8080 उच्चसटीकतां निर्वाहयन् उद्योगे द्रुततमं निरीक्षणं प्राप्तुं समर्थः अस्ति, यस्य पूर्ण 3D निरीक्षणवेगः 38.1 सेमी2/सेकण्ड् अस्ति
उच्च-संकल्पः : अस्य यन्त्रस्य रिजोल्यूशनं १.०um/पल्सः अस्ति तथा च चित्र-अधिग्रहणाय ४-मेगापिक्सेल-कॅमेरा-यंत्रस्य उपयोगः भवति
बहुमुखी प्रतिभा : सोल्डर पेस्ट मोटाई मापनं 3D परीक्षणं च कर्तुं समर्थः, मापनमूल्यानि अभिलेखयितुम्, संग्रहीतुं, मुद्रयितुं च शक्यन्ते, तथा च सशक्तः कंपनप्रतिरोधः अस्ति
विनिर्देशाः पैरामीटर्स् विद्युत् आपूर्ति आवश्यकताः: 200-240VAC, 50/60Hz एकचरण
वायुस्रोतस्य आवश्यकताः : 5kgf/cm2 (0.45MPa), 2Nl/min (0.08cfm)
वजन: 600किलो
आयाम: 1000x1335x1627mm
पीसीबी आकार: 50 × 50~510 × 510 मिमी
मापन सीमा: 0.6mm ~ 5.0m
ऊंचाई सटीकता: 1μm (सुधार मॉड्यूल)
अधिकतम पता लगाने आकार: 10 × 10 मिमी
आवेदन परिदृश्यानि मूल्यसूचना च
कोह यंग एसपीआई 8080 सोल्डर पेस्ट मोटाईयाः सटीकपरिचयस्य गुणवत्तानियन्त्रणस्य च कृते एसएमटी उत्पादनपङ्क्तयः उपयुक्तः अस्ति।