SONY SI-F209 SMT यन्त्रं निम्नलिखितपदार्थानाम् माध्यमेन SMT संचालनं सम्पन्नं करोति:
घटक-उत्ग्रहणम् : एसएमटी-शिरः वैक्यूम-नोजलद्वारा घटकान् गृह्णाति, तथा च नोजलं Z-दिशि शीघ्रं सुचारुतया च गन्तव्यम् ।
स्थितिनिर्धारणं स्थापनं च : एसएमटी-शिरः XY-दिशि गच्छति, सर्वो-प्रणाल्याः समीचीनतया स्थापनं करोति, ततः घटकं सबस्ट्रेट्-निर्दिष्टस्थाने स्थापयति
प्रकाशिकपरिचयः समायोजनं च : प्रकाशिकपरिचयप्रणाली घटकानां सटीकस्थापनं सुनिश्चितं करोति, तथा च सर्वोतन्त्रं सङ्गणकप्रतिबिम्बसंसाधनप्रौद्योगिकी च पैचस्य सटीकताम् अधिकं सुनिश्चितं करोति Sony SI-F209 patch machine इत्यस्य विनिर्देशाः कार्याणि च निम्नलिखितरूपेण सन्ति ।
विनिर्देशाः
उपकरण आकार: 1200 मिमी X 1700 मिमी X 1524 मिमी
उपकरण वजन: 1800kg
बिजली आपूर्ति आवश्यकताएँ: एसी त्रि-चरण 200V±10% 50/60Hz 2.3KVA
वायुस्रोतस्य आवश्यकताः 0.49~0.5MPa
कार्याणि कार्याणि च
सोनी SI-F209 पैच मशीन बहुवर्षेभ्यः सर्वाधिकविक्रयितस्य SI-E2000 श्रृङ्खलायाः डिजाइनस्य आधारेण अस्ति । यांत्रिकविन्यासः संकुचितः अस्ति तथा च सटीकपिचस्थापनसाधनानाम् उपयुक्तः अस्ति । न केवलं E2000 श्रृङ्खलायाः समानचिप् भागानां कृते उपयुक्तम्, अपितु बृहत्संयोजकानाम् कृते अपि उपयुक्तम् अस्ति, प्रयोज्यभागक्षेत्रं च बहु विस्तारितम् अस्ति तदतिरिक्तं F209 इत्येतत् चित्रसंसाधनं त्वरितुं, भागस्थापनसमयं लघुं कर्तुं, भागदत्तांशजननसमयं न्यूनीकर्तुं च नूतनं चित्रसंसाधनप्रणालीं स्वीकुर्वति