PARMI Xceed इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षाः सन्ति ।
निरीक्षणस्य गतिः सटीकता च : PARMI Xceed 3D लेजर स्कैनिङ्ग पद्धतिं स्वीकुर्वति, यस्याः निरीक्षणस्य गतिः एकस्मिन् एव क्षेत्रे द्रुततमः भवति, 15 cm2/sec यावत् भवति अस्य निरीक्षणसटीकता अपि अतीव अधिका अस्ति, तथा च एतत् विविधैः अर्धचालकप्रक्रियाभिः सह सामना कर्तुं शक्नोति, यथा SiP, Tiny chips (0201~0402), molds इत्यादीनां
निरीक्षणवस्तूनाम् विस्तृतश्रेणी: Xceed 3D AOI अनेकवस्तूनाम् निरीक्षणं कर्तुं शक्नोति, यत्र आकारः, लापताभागाः, ऑफसेट्, गलतभागाः, साइडस्टैण्डः, स्मारकः, पाठः, मिलापसन्धिः, पिनलिफ्टः, लापता पिनः, पिनऑफसेट्, पिनः, टीनसंयोजनं, रिबन् च सन्ति , क्रिम्पिंग इत्यादि।
बहुमञ्चेषु अनुकूलतां कुर्वन्तु: Xceed PropertyGrid बहुविधदत्तांशस्वरूपं गुणप्रकारं च समर्थयति, यत्र JSON, XML, HTML, CSV च सन्ति, तथा च Windows, Linux, Mac OS X इत्यादीनां बहुमञ्चानां कृते उपयुक्तम् अस्ति
उपयोक्तृ-अनुकूलं कुशलं च : Xceed PropertyGrid इत्यत्र अन्वेषणात्मकं अन्तरफलकं समृद्धं एपिआइ च अस्ति, यस्य उपयोगः प्रबन्धनं च सुलभम् अस्ति । अस्य मुक्तस्रोतस्वभावस्य अपि अर्थः अस्ति यत् उपयोक्तारः दीर्घकालीन-रक्षणं समर्थनं च प्राप्तुं शक्नुवन्ति ।
उच्च-प्रदर्शन-उपयोक्तृ-अनुभवः : WPF कृते Xceed DataGrid समृद्धं, सुचारु-उच्च-प्रदर्शन-उपयोक्तृ-अनुभवं प्रदाति, अतुल्यकालिक-आँकडा-वर्चुअलाइजेशनं आधुनिक-सुचारु-स्क्रॉल-करणं च समर्थयति, तथा च तन्त्रं बृहत्-मात्रायां आँकडानां संसाधने अपि प्रतिक्रियाशीलं तिष्ठितुं शक्नोति