3D मुद्रकाः (3D Printers), त्रिविममुद्रकाः (3D Printer) इति अपि ज्ञायन्ते, ते यन्त्राणि सन्ति ये स्तरं स्तरं सामग्रीं योजयित्वा त्रिविमवस्तूनि निर्मान्ति एतत् आधाररूपेण डिजिटल-माडल-सञ्चिकानां उपयोगं करोति, तथा च स्तर-स्तर-मुद्रणेन त्रिविम-वस्तूनाम् निर्माणार्थं विशेष-मोम-सामग्रीणां, चूर्ण-धातुनां वा प्लास्टिक-इत्यादीनां बन्धन-सामग्रीणां च उपयोगं करोति
कार्यसिद्धान्त
3D मुद्रकस्य कार्यसिद्धान्तः पारम्परिकस्य इन्क्जेट् मुद्रकस्य सदृशः भवति, परन्तु निर्गमः द्विविमीयप्रतिबिम्बस्य अपेक्षया त्रिविमीयः सत्ता भवति एतत् स्तरितप्रक्रियाकरणस्य, सुपरपोजिशनमोल्डिंग्-प्रौद्योगिक्याः उपयोगेन स्तर-स्तरं सामग्रीं स्तम्भयितुं अन्ते सम्पूर्णं त्रिविम-वस्तुं निर्माति । सामान्येषु 3D मुद्रणप्रौद्योगिकीषु फ्यूज्ड डिपोजिशन मॉडलिंग् (FDM), स्टीरियोलिथोग्राफी (SLA) तथा मास्क स्टीरियोलिथोग्राफी (MSLA) च सन्ति ।
अनुप्रयोगक्षेत्राणि
3D मुद्रणप्रौद्योगिक्याः व्यापकरूपेण उपयोगः बहुषु क्षेत्रेषु भवति, यत्र चिकित्सा, औद्योगिकविन्यासः, वास्तुकला, शिक्षा इत्यादयः सन्ति चिकित्साक्षेत्रे 3D मुद्रणस्य उपयोगेन अनुकूलितकृत्रिमशरीराणि दन्तब्रेस् च निर्मातुं शक्यन्ते औद्योगिकनिर्माणे द्रुतप्रोटोटाइपिङ्गस्य लघु-बैच-उत्पादनस्य च कृते अस्य उपयोगः भवति; वास्तुकलाक्षेत्रे 3D मुद्रणं वास्तुशिल्पस्य प्रतिरूपं घटकमपि मुद्रयितुं शक्नोति; शिक्षाक्षेत्रे 3D मुद्रकाः सृजनशीलतां हस्तगतक्षमतां च संवर्धयन्ति ।
ऐतिहासिक पृष्ठभूमि
3D मुद्रणप्रौद्योगिक्याः उत्पत्तिः १९८० तमे दशके अभवत्, तस्याः आविष्कारः चक हल् इत्यनेन कृतः । वर्षाणां विकासस्य अनन्तरं 3D मुद्रणप्रौद्योगिक्याः सुधारः निरन्तरं भवति, प्रारम्भिके द्रुतप्रोटोटाइपिङ्गप्रौद्योगिक्याः आरभ्य अद्यतनव्यापकप्रयोगपर्यन्तं, महत्त्वपूर्णा योजकनिर्माणप्रौद्योगिकी अभवत्
एतस्याः सूचनायाः माध्यमेन भवान् 3D मुद्रकाणां परिभाषां, कार्यसिद्धान्तं, अनुप्रयोगक्षेत्रं, ऐतिहासिकपृष्ठभूमिं च पूर्णतया अवगन्तुं शक्नोति