product
Industrial 3D printer s430

औद्योगिक 3D मुद्रक s430

he 3D मुद्रकस्य कार्यसिद्धान्तः पारम्परिकस्य इन्क्जेट् मुद्रकस्य सदृशः भवति, परन्तु उत्पादनं द्विविमीयप्रतिबिम्बस्य अपेक्षया त्रिविमीयं सत्ता भवति

वर्णन

3D मुद्रकाः (3D Printers), त्रिविममुद्रकाः (3D Printer) इति अपि ज्ञायन्ते, ते यन्त्राणि सन्ति ये स्तरं स्तरं सामग्रीं योजयित्वा त्रिविमवस्तूनि निर्मान्ति एतत् आधाररूपेण डिजिटल-माडल-सञ्चिकानां उपयोगं करोति, तथा च स्तर-स्तर-मुद्रणेन त्रिविम-वस्तूनाम् निर्माणार्थं विशेष-मोम-सामग्रीणां, चूर्ण-धातुनां वा प्लास्टिक-इत्यादीनां बन्धन-सामग्रीणां च उपयोगं करोति

कार्यसिद्धान्त

3D मुद्रकस्य कार्यसिद्धान्तः पारम्परिकस्य इन्क्जेट् मुद्रकस्य सदृशः भवति, परन्तु निर्गमः द्विविमीयप्रतिबिम्बस्य अपेक्षया त्रिविमीयः सत्ता भवति एतत् स्तरितप्रक्रियाकरणस्य, सुपरपोजिशनमोल्डिंग्-प्रौद्योगिक्याः उपयोगेन स्तर-स्तरं सामग्रीं स्तम्भयितुं अन्ते सम्पूर्णं त्रिविम-वस्तुं निर्माति । सामान्येषु 3D मुद्रणप्रौद्योगिकीषु फ्यूज्ड डिपोजिशन मॉडलिंग् (FDM), स्टीरियोलिथोग्राफी (SLA) तथा मास्क स्टीरियोलिथोग्राफी (MSLA) च सन्ति ।

अनुप्रयोगक्षेत्राणि

3D मुद्रणप्रौद्योगिक्याः व्यापकरूपेण उपयोगः बहुषु क्षेत्रेषु भवति, यत्र चिकित्सा, औद्योगिकविन्यासः, वास्तुकला, शिक्षा इत्यादयः सन्ति चिकित्साक्षेत्रे 3D मुद्रणस्य उपयोगेन अनुकूलितकृत्रिमशरीराणि दन्तब्रेस् च निर्मातुं शक्यन्ते औद्योगिकनिर्माणे द्रुतप्रोटोटाइपिङ्गस्य लघु-बैच-उत्पादनस्य च कृते अस्य उपयोगः भवति; वास्तुकलाक्षेत्रे 3D मुद्रणं वास्तुशिल्पस्य प्रतिरूपं घटकमपि मुद्रयितुं शक्नोति; शिक्षाक्षेत्रे 3D मुद्रकाः सृजनशीलतां हस्तगतक्षमतां च संवर्धयन्ति ।

ऐतिहासिक पृष्ठभूमि

3D मुद्रणप्रौद्योगिक्याः उत्पत्तिः १९८० तमे दशके अभवत्, तस्याः आविष्कारः चक हल् इत्यनेन कृतः । वर्षाणां विकासस्य अनन्तरं 3D मुद्रणप्रौद्योगिक्याः सुधारः निरन्तरं भवति, प्रारम्भिके द्रुतप्रोटोटाइपिङ्गप्रौद्योगिक्याः आरभ्य अद्यतनव्यापकप्रयोगपर्यन्तं, महत्त्वपूर्णा योजकनिर्माणप्रौद्योगिकी अभवत्

एतस्याः सूचनायाः माध्यमेन भवान् 3D मुद्रकाणां परिभाषां, कार्यसिद्धान्तं, अनुप्रयोगक्षेत्रं, ऐतिहासिकपृष्ठभूमिं च पूर्णतया अवगन्तुं शक्नोति

6.3D Printers nanoArch® Dual 0210

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु