त्वरित अन्वेषण
उत्पाद FAQ
तन्तुलेजरचिह्नयन्त्रस्य उत्तमपुञ्जगुणवत्ता भवति, आदर्शपुञ्जस्य समीपे, यत् चिह्नप्रक्रियायाः समये अधिकं परिष्कृतं चिह्नप्रभावं प्राप्तुं समर्थं करोति
तन्तुलेजरचिह्नयन्त्रं सङ्गणकनियन्त्रितम्, उच्चप्रक्रियादक्षतायुक्तं, अल्पकाले एव चिह्नकार्यस्य बृहत् परिमाणं सम्पन्नं कर्तुं शक्नोति
तन्तुलेजरचिह्नयन्त्रस्य सटीकता ०.०१मि.मी.पर्यन्तं भवितुम् अर्हति, यत् विविधसामग्रीणां सूक्ष्मचिह्नीकरणाय उपयुक्तम् अस्ति
GKG GT++ पूर्णतया स्वचालितसोल्डर पेस्ट मुद्रकः 03015 तथा 0.25pitch इत्यादीनां सूक्ष्मपिचस्य उच्चसटीकमुद्रणप्रक्रियायाः आवश्यकतां पूरयितुं शक्नोति
GKG-GSE पूर्णतया स्वचालितः सोल्डर पेस्ट मुद्रकः SMT अनुप्रयोगानाम् उच्च-सटीकता, उच्च-गति, उच्च-स्थिरता उपकरणम् अस्ति
GKG G5 एकं पेटन्टकृतं गणितीयसञ्चालनप्रतिरूपं स्वीकरोति यत् सुनिश्चितं करोति यत् यन्त्रं उच्च-सटीकसंरेखणं प्राप्नोति तथा च 01005 मुद्रणं सहजतया प्राप्तुं शक्नोति
GKG-DH3505 इत्यस्य उच्चगति-उच्च-सटीक-मुद्रण-क्षमता अस्ति, यत् उत्पादन-दक्षतायां महतीं सुधारं कर्तुं शक्नोति, बृहत्-परिमाणस्य उत्पादनस्य आवश्यकतां च पूरयितुं शक्नोति
उच्च उत्पादनदक्षता परिशुद्धता च : Nordson Asymtek वितरकेषु उच्चगतिः भवति तथा च गोंदस्य चिपचिपाहटस्य प्रति न्यूनसंवेदनशीलता भवति
SL-940E प्रक्रियामापदण्डान् अभिलेखयितुम्, अनुसरणं च कर्तुं Easy Coat सॉफ्टवेयरस्य उपयोगं करोति
Nordson वितरण मशीन Quantum Q-6800 उच्च-सटीक वितरण, स्वचालित मापन तथा बंद-पाश प्रक्रिया नियन्त्रण, जो उच्च-मांग वितरण प्रौद्योगिक्याः विविधतायाः कृते उपयुक्तः अस्ति...
Asymtek S-920N इति उच्चप्रदर्शनयुक्तं वितरणयन्त्रं यस्य व्यापकरूपेण उपयोगः विभिन्नेषु औद्योगिकक्षेत्रेषु भवति
3D मुद्रकाणां मूलप्रतिस्पर्धा मुख्यतया प्रौद्योगिकीनवीनता, मुद्रणवेगः, सटीकता च प्रतिबिम्बिता अस्ति
he 3D मुद्रकस्य कार्यसिद्धान्तः पारम्परिकस्य इन्क्जेट् मुद्रकस्य सदृशः भवति, परन्तु उत्पादनं द्विविमीयप्रतिबिम्बस्य अपेक्षया त्रिविमीयं सत्ता भवति
3D मुद्रकाः प्रत्यक्षतया अङ्कीयप्रतिरूपेभ्यः भौतिकवस्तूनि निर्मातुं शक्नुवन्ति, तथा च द्रुतसञ्चयेन वस्तुनां आकारं दातुं शक्नुवन्ति ।
3D मुद्रकाः गृहसज्जा, उपकरणानि, मॉडल्, गहनानां मॉडल्, कला डिजाइन इत्यादयः विविधानि वस्तूनि मुद्रयितुं शक्नुवन्ति
3D मुद्रकाः (3D Printers), त्रि-आयामी मुद्रकाः (3DP) इति अपि ज्ञायते, एषा प्रौद्योगिकी अस्ति या डिजिटल-माडल-सञ्चिका-आधारित-स्तर-स्तर-सामग्री-संयोजनेन त्रि-आयामी-वस्तूनाम् निर्माणं करोति
पीसीबी लेजर उत्कीर्णनयन्त्रस्य कार्येषु मुख्यतया पीसीबीपृष्ठे चिह्नीकरणं, कोडिंग्, क्यूआर कोडजननम् इत्यादीनि कार्याणि सन्ति
लेजर-लेजर-उत्कीर्णन-यन्त्रे प्रसंस्करणार्थं उच्च-ऊर्जा-लेजर-पुञ्जस्य उपयोगः भवति, यत् माइक्रोन्-स्तरीय-प्रक्रिया-सटीकताम् प्राप्तुं शक्नोति
लेजर लेजर उत्कीर्णनयन्त्रं, यत् लेजर उत्कीर्णनयन्त्रम् इति अपि ज्ञायते, मुख्यतया लेजरप्रौद्योगिक्याः माध्यमेन विविधसामग्रीणां पृष्ठे उत्कीर्णनं चिह्नं च कर्तुं उपयुज्यते
लेजर-उत्कीर्णनयन्त्रेषु विभिन्नसामग्रीणां पृष्ठानि चिह्नितुं लेजर-किरणानाम् उपयोगः भवति । विशिष्टविधिषु पृष्ठीयसामग्रीणां वाष्पीकरणद्वारा गभीरतरसामग्रीणां प्रकाशनं भवति
लेबलिंग् यन्त्रं एकं यन्त्रं यत् पीसीबी, उत्पादानाम् अथवा निर्दिष्टपैकेजिंग् इत्यत्र लुठितस्वचिपकनेकागजलेबलं लसयति
अस्माकं विषये
इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति
उत्पाद
smt machine अर्धचालक उपकरण pcb यन्त्रम् लेबल मशीन अन्ये उपकरणम्एस एम टी रेखा समाधान
© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS