BESI इत्यस्य AMS-LM यन्त्रस्य मुख्यं कार्यं बृहत् सबस्ट्रेट्-सञ्चालनं उच्च-उत्पादकतां च उत्तमं प्रदर्शनं, उपजं च प्रदातुं भवति । यन्त्रं १०२ x २८० मि.मी.
विशेषताः प्रभावाः च
बृहत् उपधाराणां नियन्त्रणम् : एएमएस-एलएम श्रृङ्खला बृहत् उपधातुनां नियन्त्रणं कर्तुं समर्था अस्ति, यत् बृहत्तरसामग्रीणां कृते आधुनिकविद्युत्निर्माणस्य आवश्यकतां पूरयति
उच्च उत्पादकता : कुशलस्य ढालनप्रणाल्याः माध्यमेन यन्त्रं उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति तथा च उच्चगुणवत्तायुक्तं उत्पादनं सुनिश्चितं कर्तुं शक्नोति।
प्रदर्शनं उपजं च : बृहत् उपधातुनां उपयोगः उच्चोत्पादकता च मिलित्वा उत्तमं प्रदर्शनं अधिकं उपजं च सुनिश्चितं करोति
BESI AMS-LM TopFoil चिप् मोल्डिंग् प्रणाल्यां TopFoil कार्यं भवति यत् ओवरफ्लो विना नंगे चिप् उत्पादानाम् उत्पादनं सक्षमं करोति । TopFoil विशेषपन्नी सांचस्य उपरि मार्गदर्शितं भवति यत् मृदुकुशनं निर्माति यत् चिप् यौगिकेन आच्छादितं न भवति, अतिरिक्तसफाईपदस्य आवश्यकता न भवति
