MIRTEC 2D AOI MV-6e एकं शक्तिशाली स्वचालितं प्रकाशीयनिरीक्षणसाधनम् अस्ति, यस्य व्यापकरूपेण उपयोगः विभिन्नेषु इलेक्ट्रॉनिकप्रक्रियासु विशेषतः PCB तथा इलेक्ट्रॉनिकघटकानाम् निरीक्षणे भवति
उत्पादविशेषताः उच्च-रिजोल्यूशन-कॅमेरा: MV-6e 15-मेगापिक्सेल-उच्च-रिजोल्यूशन-कॅमेरा-सहितं सुसज्जितम् अस्ति, यत् उच्च-सटीक-2D-प्रतिबिम्ब-निरीक्षणं प्रदातुं शक्नोति बहुदिशात्मकनिरीक्षणम् : उपकरणं अधिकसटीकनिरीक्षणार्थं षड्खण्डीयवर्णप्रकाशस्य उपयोगं करोति, तथा च Side-Viewer बहुदिशात्मकनिरीक्षणस्य (वैकल्पिकस्य) समर्थनं करोति दोषनिरीक्षणम् : एतत् विविधदोषाणां पत्ताङ्गीकरणं कर्तुं शक्नोति यथा अनुपलब्धाः भागाः, ऑफसेट्, समाधिशिला, साइड, ओवर-टिनिंग्, अण्डर-टिनिंग्, ऊर्ध्वता, आईसी पिन कोल्ड वेल्डिंग, पार्ट वार्पिंग्, बीजीए वार्पिङ्ग् इत्यादीनि दूरनियन्त्रणम् : Intellisys इत्यस्य माध्यमेन संयोजनप्रणाली, दूरनियन्त्रणं, दोषनिवारणं च प्राप्तुं शक्यते, येन जनशक्तिहानिः न्यूनीभवति, कार्यक्षमतायाः सुधारः च भवति । तकनीकी मापदण्ड
आकारः 1080mm x 1470mm x 1560mm (दीर्घता x चौड़ाई x ऊंचाई)
PCB आकार: 50mm x 50mm ~ 480mm x 460mm
अधिकतम घटक ऊंचाई: 5mm
ऊंचाई सटीकता: ± 3um
2D निरीक्षण आइटम: लापता भागों, ऑफसेट, तिरछा, समाधि पत्थर, पार्श्वतः, भाग पलटने, विपरीत, गलत भागों, क्षति, टीनिंग, ठंडा टांका, शून्यता, ओसीआर
3D निरीक्षण आइटम: गिरा भागों, ऊंचाई, स्थिति, अत्यधिक टीन, अत्यल्प टीन, मिलाप रिसाव, डबल चिप, आकार, आईसी फुट ठंडा मिलाप, विदेशी पदार्थ, भाग ताना, बीजीए ताना, टीन रेंगना पता लगाना, आदि।
निरीक्षणवेगः : 2D निरीक्षणवेगः 0.30 सेकण्ड्/FOV, 3D निरीक्षणवेगः 0.80 सेकण्ड्/FOV अस्ति
अनुप्रयोग परिदृश्य
MIRTEC 2D AOI MV-6e इत्यस्य व्यापकरूपेण उपयोगः PCB तथा इलेक्ट्रॉनिकघटकानाम् निरीक्षणे भवति, विशेषतः दोषाणां निरीक्षणार्थं यथा गम्यमानभागाः, ऑफसेट्, समाधिशिला, पार्श्वविचलनं, अति-टिनिङ्गं, टिनिंग्-अभावः, उच्च-नीचः, शीत-सोल्डरिंग् इत्यादीनां दोषाणां निरीक्षणार्थम् IC पिनस्य, भागानां विवर्तनं, BGA इत्यस्य विवर्तनं च । अस्य उच्चसटीकता उच्चदक्षता च इलेक्ट्रॉनिकप्रक्रियायां अनिवार्यं निरीक्षणसाधनं करोति ।
MIRTEC 2D AOI MV-6E इत्यस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति: उच्च-रिजोल्यूशन-कॅमेरा: MV-6E 15-मेगापिक्सेल-मुख्य-कॅमेरा-सहितः अस्ति, यः विश्वस्य एकमात्रः 15-मेगापिक्सेल-कॅमेरा अस्ति, यः अधिकं सटीकं कार्यं कर्तुं शक्नोति तथा स्थिरनिरीक्षणानि। अस्य 10umc अल्ट्रा-प्रेसिजन कॅमेरा 03015 भागानां वार्पिंग् तथा कोल्ड सोल्डरिंग् इत्येतयोः समस्याः पूर्णतया ज्ञातुं शक्नोति । बहुदिशात्मकनिरीक्षणम् : MV-6E अधिकसटीकनिरीक्षणं प्रदातुं षड्खण्डात्मकं रङ्गप्रकाशं स्वीकरोति । पूर्व-दक्षिण-पश्चिम-उत्तर-चतुर्षु दिक्षु १० मेगापिक्सेल-पार्श्व-कॅमेरा-इत्यनेन अपि सुसज्जितम् अस्ति, येन छाया-विकृतिः, विशेषतः जे-पिन-निरीक्षण-समाधानं, प्रभावीरूपेण ज्ञातुं शक्यते
उन्नतप्रौद्योगिकी: MV-6E 3D चित्राणि प्राप्तुं चतुर्दिशाभ्यः घटकानां मापनार्थं moiré प्रक्षेपणयन्त्रस्य उपयोगं करोति, तस्मात् क्षतिसुरक्षां उच्चगतिदोषपरिचयं च करोति अस्य ८ सेट् मोइरे फ्रिन्ज् प्रोजेक्शन् प्रौद्योगिक्याः घटकस्य ऊर्ध्वतापरिचयार्थं उच्चानि न्यूनानि च आवृत्तिः मोइरे फ्रिन्ज् संयोजयति, तथा च सटीकपरिचयार्थं मुख्यकैमरेण सह संयुक्तं पूर्णं 3D उपयुज्यते