product
yamaha yg200 smt pick and place machine

yamaha yg200 smt पिक एण्ड प्लेस मशीन

यामाहा एसएमटी मशीन YG200 इत्यस्य कार्यसिद्धान्ते मुख्यतया त्रयः लिङ्काः सन्ति: एसएमटी, स्थितिनिर्धारणं, वेल्डिंग् च । एस एम टी प्रक्रियायाः समये

वर्णन

यामाहा एसएमटी मशीन YG200 इत्यस्य कार्यसिद्धान्ते मुख्यतया त्रयः लिङ्काः सन्ति: एसएमटी, स्थितिनिर्धारणं, वेल्डिंग् च । एसएमटी प्रक्रियायाः समये एसएमटी यन्त्रं बुद्धिमान् संवेदनयन्त्राणां माध्यमेन सामग्रीपेटिकातः घटकान् गृह्णाति, ततः दृश्यप्रणाल्याः माध्यमेन घटकान् पश्यति यत् ते एसएमटीयन्त्रे समीचीनतया स्थापिताः सन्ति इति सुनिश्चितं करोति स्थितिनिर्धारणलिङ्कः उच्च-सटीक-यान्त्रिक-बाहुभिः प्रकाशीय-प्रणालीभिः च घटकानां समायोजनं करोति यत् वेल्डिंग-प्रक्रियायाः समये विचलनं न भविष्यति इति सुनिश्चितं करोति अन्तिमः सोपानः वेल्डिंग् अस्ति । एसएमटी मशीन उच्चतापमानस्य सोल्डरिंग आयरन वेल्डिंग प्रौद्योगिक्याः उपयोगं करोति यत् समुचिततापमानस्य वेल्डिंगसमयस्य च माध्यमेन वेल्डिंगस्य गुणवत्तां विश्वसनीयतां च सुनिश्चितं करोति।

तकनीकी मापदण्ड

YG200 SMT यन्त्रस्य तकनीकीमापदण्डेषु अन्तर्भवति :

सब्सट्रेट आकार: अधिकतम L330 × W250mm, न्यूनतम L50 × W50mm

सब्सट्रेट मोटाई/भारः 0.4~3.0mm/0.65kg इत्यस्मात् न्यूनम्

प्लेसमेंट सटीकता: निरपेक्ष सटीकता ± 0.05mm / चिप, ± 0.05mm / QFP, पुनरावृत्ति ± 0.03mm / चिप, ± 0.03mm / QFP

स्थापनवेगः इष्टतमपरिस्थितौ ०.०८ सेकण्ड्/चिप्

बिजली आपूर्ति विनिर्देश: त्रि-चरण एसी 200/208/220/240/380/400/416V ±10%, 50/60Hz,

यामाहा एसएमटी यन्त्रस्य YG200 इत्यस्य कार्यसिद्धान्ते मुख्यतया त्रीणि लिङ्कानि सन्ति : एसएमटी, स्थितिनिर्धारणं, वेल्डिंग् च । पैच-प्रक्रियायाः समये पैच-यन्त्रं बुद्धिमान्-संवेदन-यन्त्राणां माध्यमेन सामग्री-पेटिकातः घटकान् गृह्णाति, ततः दृश्य-प्रणाल्याः माध्यमेन घटकान् पश्यति यत् ते पैच-यन्त्रे समीचीनतया स्थापिताः इति सुनिश्चितं करोति 1. स्थिति-लिङ्कः उच्च-माध्यमेन घटकान् समायोजयति -सटीकतायां यांत्रिकबाहुः प्रकाशीयप्रणाली च सुनिश्चित्य यत् ते वेल्डिंगप्रक्रियायाः समये विचलिताः न भविष्यन्ति 1. अन्तिमः सोपानः वेल्डिंगः अस्ति। पैच मशीन उच्चतापमानस्य सोल्डरिंग आयरन वेल्डिंग प्रौद्योगिक्याः उपयोगं करोति यत् समुचिततापमानस्य वेल्डिंगसमयस्य च माध्यमेन वेल्डिंगस्य गुणवत्तां विश्वसनीयतां च सुनिश्चितं करोति। यामाहा एस एम टी वाईजी२०० अति-उच्च-गति-उच्च-सटीकता, उच्च-प्रदर्शन-युक्तं पैच-यन्त्रम् अस्ति । अस्य विस्तृताः तान्त्रिकमापदण्डाः कार्यात्मकविशेषताश्च निम्नलिखितरूपेण सन्ति ।

तकनीकी मापदण्ड

प्लेसमेण्ट्-वेगः : इष्टतम-स्थितौ प्लेसमेण्ट्-वेगः ०.०८ सेकण्ड्/CHIP भवति, तथा च प्लेसमेण्ट्-वेगः ३४८००CPH पर्यन्तं प्राप्तुं शक्नोति ।

प्लेसमेंट सटीकता: निरपेक्ष सटीकता ± 0.05mm / चिप, पुनरावृत्ति सटीकता ± 0.03mm / चिप।

सब्सट्रेट आकारः L330×W250mm तः L50×W50mm पर्यन्तं सब्सट्रेटस्य आकारस्य समर्थनं करोति ।

बिजली आपूर्ति विनिर्देश: त्रि-चरण एसी 200/208/220/240/380/400/416V±10%, बिजली क्षमता 7.4kVA.

आयामः L1950×W1408×H1850mm, वजनं प्रायः 2080kg।

गुणाः

उच्चसटीकता, उच्चगतिः: YG200 उत्तमपरिस्थितौ अति-उच्च-गति-स्थापनं प्राप्तुं शक्नोति, यत्र 0.08 सेकण्ड्/CHIP इत्यस्य प्लेसमेण्ट्-गतिः, 34800CPH पर्यन्तं प्लेसमेण्ट्-वेगः च भवति

उच्चसटीकता: सम्पूर्णप्रक्रियायां स्थापनसटीकता ±50 माइक्रोनपर्यन्तं भवितुम् अर्हति, तथा च सम्पूर्णप्रक्रियायां पुनरावृत्तिसटीकता ±30 माइक्रोनपर्यन्तं भवितुम् अर्हति

बहु-कार्यम् : 0201 सूक्ष्मघटकात् 14mm घटकपर्यन्तं स्थापनस्य समर्थनं करोति, 4 उच्च-रिजोल्यूशन-बहु-दृष्टि-डिजिटल-कैमराणां उपयोगेन ।

कुशलं उत्पादनम् : वैकल्पिकः YAMAHA पेटन्टकृतः उड्डयननोजलपरिवर्तकः प्रभावीरूपेण यन्त्रस्य निष्क्रियतायाः हानिम् न्यूनीकर्तुं शक्नोति तथा च अति-उच्चगति-उत्पादनस्य कृते उपयुक्तः अस्ति

अनुप्रयोग परिदृश्य

YG200 विभिन्नानां इलेक्ट्रॉनिकनिर्माणपरिदृश्यानां कृते उपयुक्तम् अस्ति, विशेषतः इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनार्थं यस्य उच्च-सटीकतायाः उच्च-गति-माउण्टिङ्गस्य च आवश्यकता भवति अस्य उच्चदक्षता स्थिरता च आधुनिकविद्युत्निर्माणस्य आदर्शविकल्पं करोति ।

2906c30df7d5f2c

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु