Siemens SMT HS60 इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षाः सन्ति
उच्चस्थापनवेगः सटीकता च : HS60 SMT इत्यस्य स्थापनवेगः 60,000 बिन्दु/घण्टापर्यन्तं प्राप्तुं शक्नोति, तथा च स्थापनस्य सटीकता ±80/75 माइक्रोन (4 सिग्मा) भवति, यत् उच्चगति-उच्च-सटीक-उत्पादनस्य आवश्यकतां पूरयितुं शक्नोति
लचीलापनं मॉड्यूलरडिजाइनं च : HS60 मॉड्यूलर SIPLACE प्लेटफॉर्म डिजाईन् इत्यस्य आधारेण भवति, यत्र उच्चलचीलता तथा मापनीयता च अस्ति । इदं विविध-आकारस्य भिन्न-भिन्न-स्थापन-आवश्यकतानां च PCB-इत्यस्य अनुकूलतां प्राप्तुं शक्नोति, येन लघुतम-स्थापन-मार्गः, इष्टतम-स्थापन-क्रमः च सुनिश्चितः भवति
कुशलं उत्पादनक्षमता : HS60 4 SMT हेड्स् तथा 12 नोजल/हेड्स् इत्यनेन सुसज्जितम् अस्ति, ये एकस्मिन् समये बहुघटकं सम्भालितुं शक्नुवन्ति तथा च उत्पादनदक्षतायां सुधारं कर्तुं शक्नुवन्ति। अस्य रैक् १४४ ८ मि.मी.पट्टिकाः समर्थयति, यत् बृहत्-प्रमाणेन उत्पादनार्थं उपयुक्तम् अस्ति
बुद्धिमान् नियन्त्रणप्रणाली : HS60 बुद्धिमान् स्थापननियन्त्रणप्रणाल्या सुसज्जिता अस्ति, या द्रुतं, सटीकं, स्थिरं च स्थापनं प्राप्तुं शक्नोति। अस्य स्वचालितसुधारः स्वचालितपरिचयकार्यं च उत्पादनदक्षतां उत्पादस्य गुणवत्तां च अधिकं सुधारयति ।
व्यापक प्रयोज्यता: HS60 0201 (0.25mm x 0.5mm) तः 18.7mm x 18.7mm पर्यन्तं विविधघटकं माउण्ट् कर्तुं शक्नोति, यत्र प्रतिरोधकाः, संधारित्रं, BGA, QFP, CSP, इत्यादयः सन्ति, ये विभिन्नानां इलेक्ट्रॉनिकघटकानाम् माउण्टिंग आवश्यकतानां कृते उपयुक्ताः सन्ति।