REHM रिफ्लो ओवन VisionXC एकः रिफ्लो सोल्डरिंग प्रणाली अस्ति यत् लघु-मध्यम-आकारस्य बैच-उत्पादनस्य, प्रयोगशालायाः अथवा प्रदर्शन-रेखायाः कृते डिजाइनं कृतम् अस्ति । अस्य संकुचितविन्यासः सीमितस्थाने कुशलनिर्माणार्थं सर्वाणि महत्त्वपूर्णकार्यविशेषतानि एकत्र आनयति । VisionXC प्रणाली मॉड्यूलर डिजाइनं स्वीकुर्वति, उच्चलचीलता अनुप्रयोगस्य अनुकूलता च अस्ति, तथा च विविधनिर्माणस्य आवश्यकताः पूर्तयितुं शक्नोति ।
तकनीकीविशेषताः ऊर्जाबचनम् : ऊर्जाबचनां स्थायित्वं च सुनिश्चित्य VisionXC प्रणाली बन्दगैसचक्रेण सुसज्जिता अस्ति । आदर्शस्य आधारेण शीतलनप्रणाली २, ३ वा ४ शीतक्षेत्रस्य एककैः सुसज्जिता भवितुम् अर्हति । शीतलनप्रवणं स्वतन्त्रतया समायोज्यप्रशंसकेन नियन्त्रितं भवति यत् घटकाः तनावमुक्तावस्थायां ५०°C तः न्यूनाः शीतलाः भवन्ति इति सुनिश्चितं भवति तापमाननियन्त्रणम् : सर्वेषां तापनक्षेत्राणां व्यक्तिगतरूपेण नियन्त्रणं कृत्वा परस्परं तापात्मकरूपेण पृथक् कर्तुं शक्यते येन लचीलतापवक्रप्रबन्धनं स्थिरपुनर्प्रवाहसोल्डरिंगप्रक्रिया च सुनिश्चिता भवति नोजलक्षेत्रं स्थानान्तरणपृष्ठपर्यन्तं लघु भवति, तथा च घटकानां एकरूपतापनं सुनिश्चित्य उपरितन-तापक्षेत्रयोः वायुप्रवाहं व्यक्तिगतरूपेण समायोजितुं शक्यते बुद्धिमान् सॉफ्टवेयरः : ViCON बुद्धिमान् सॉफ्टवेयरेन सुसज्जितं, अन्तरफलकं स्पष्टं सुलभं च भवति, स्पर्शपर्दे संचालनं च समर्थयति । सॉफ्टवेयर-उपकरणपुस्तिकायां उत्पादनप्रक्रियायाः इष्टतमसहायतां प्रदातुं उपकरणदर्शनं, पैरामीटर्सेटिंग्, प्रक्रियानिरीक्षणं, संग्रहणं च इत्यादीनि कार्याणि समाविष्टानि सन्ति
अनुप्रयोग परिदृश्य
VisionXC पुनः प्रवाहप्रणाली लघुमध्यम-आकारस्य बैच-उत्पादनस्य, प्रयोगशालानां वा प्रदर्शन-उत्पादन-रेखानां कृते उपयुक्ता अस्ति
सोल्डरिंग् प्रक्रियायाः कालखण्डे इलेक्ट्रॉनिकघटकाः क्रमेण प्रणाल्याः विभिन्नक्षेत्रेभ्यः गमिष्यन्ति: पूर्वतापनक्षेत्रात् उच्चतापमानक्षेत्रं यावत् ततः शीतलनक्षेत्रं यावत्। निरन्तरप्रक्रियाणां कृते सुरक्षितघटकपरिवहनं विशेषतया महत्त्वपूर्णम् अस्ति । अतः वयं भवद्भ्यः अत्यन्तं लचीलं संचरणप्रणालीं प्रदामः। अस्माकं संचरणप्रणाली परिपथफलकस्य ज्यामितिना प्रभाविता विना भवतः घटकैः सह सम्यक् मेलनं कर्तुं शक्यते। तदतिरिक्तं संचरणपट्टिका तथा संचरणवेगः लचीलेन समायोज्यः भवति, तथा च एकस्मिन् पुनः प्रवाहप्रणाल्यां समानान्तर-द्वय-पट्टिका-सोल्डरिंग् (समकालिक/अतुल्यकालिकः) प्राप्तुं शक्यते भवतः विशिष्टापेक्षानुसारं भवान् भिन्नान् संचरणविधान् चिन्वतु, यथा एकपट्टिका-द्वय-पट्टिका-सञ्चारः, चतुः-पट्टिका-अथवा बहु-पट्टिका-सञ्चारः, जाल-मेखला-संचरणं च बृहत् सर्किट् बोर्ड् अथवा लचीला सब्सट्रेट्स् सोल्डरिंग् करणसमये केन्द्रीयसमर्थनप्रणालीविकल्पः घटकानां विकृतिं निवारयति तथा च उच्चतमप्रक्रियास्थिरतां सुनिश्चितं करोति