ERSA Hotflow-3/26 इति ERSA द्वारा उत्पादितः पुनः प्रवाहः ओवनः अस्ति, यः सीसा-रहित-अनुप्रयोगानाम्, सामूहिक-उत्पादनस्य च कृते डिजाइनः अस्ति । उत्पादस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
विशेषताः लाभाः च
शक्तिशालिनः तापसञ्चारः तापपुनर्प्राप्तिक्षमता च : हॉटफ्लो-3/26 बहुबिन्दुनोजलैः दीर्घतापनक्षेत्रेण च सुसज्जितः अस्ति, यः बृहत्तापक्षमतायुक्तसर्किटबोर्ड्-सोल्डरिंग्-करणाय उपयुक्तः अस्ति एषा परिकल्पना प्रभावीरूपेण तापसञ्चारस्य कार्यक्षमतां वर्धयितुं शक्नोति तथा च पुनः प्रवाहस्य ओवनस्य तापक्षतिपूर्तिक्षमतायां सुधारं कर्तुं शक्नोति ।
बहुविधशीतलनविन्यासः : पुनः प्रवाहः ओवनः वायुशीतलनम्, साधारणजलशीतलनम्, वर्धितं जलशीतलनं, सुपरजलशीतलनम् इत्यादीनि विविधानि शीतलनसमाधानं प्रदाति अधिकतमशीतलनक्षमता १० डिग्री सेल्सियस/सेकेण्ड् यावत् प्राप्तुं शक्नोति यत् भिन्न-भिन्न-सर्किट-बोर्ड्-शीतलन-आवश्यकतानां पूर्तये तथा च अत्यधिक-बोर्ड-तापमानेन उत्पद्यमानं दुर्विचारं परिहरति
बहुस्तरीयप्रवाहप्रबन्धनप्रणाली : जलशीतलप्रवाहप्रबन्धनविधिषु विविधप्रवाहप्रबन्धनविधिषु समर्थनं करोति, यत्र जलशीतलनप्रवाहप्रबन्धनं, चिकित्सापत्थरसघनीकरणं + सोखनं, विशिष्टतापमानक्षेत्रेषु प्रवाहविरोधः च सन्ति, येन उपकरणानां अनुरक्षणं सुलभं भवति
पूर्ण-उष्णवायु-प्रणाली : तापन-खण्डः बहु-बिन्दु-नोजल-पूर्ण-उष्ण-वायु-प्रणालीं स्वीकरोति यत् लघु-घटकानाम् विस्थापनं विक्षेपं च प्रभावीरूपेण निवारयति तथा च विभिन्न-तापमानक्षेत्राणां मध्ये तापमान-हस्तक्षेपं परिहरति
शॉकप्रूफ डिजाइन, स्थिर पटल : पटलः वेल्डिंगप्रक्रियायाः समये स्थिरतां सुनिश्चित्य, मिलापसन्धिषु बाधितत्वं निवारयितुं, वेल्डिंगगुणवत्तां सुनिश्चित्य च पूर्णदीर्घतायाः सदमेरोधकं डिजाइनं स्वीकुर्वति
ERSA Hotflow-3/26 इत्यस्य सिद्धान्ते मुख्यतया तस्य तापनशीतलनतन्त्रं, तापस्थापनस्य डिजाइनं, तस्य अनुप्रयोगपरिदृश्यानि च सन्ति ।
तापन-शीतलन-तन्त्रम् ERSA Hotflow-3/26 भिन्न-भिन्न-सर्किट-बोर्ड्-शीतलन-आवश्यकतानां पूर्तये वायु-शीतलनं, साधारण-जल-शीतलनं, वर्धितं जल-शीतलनं, सुपर-जलशीतलनं च समाविष्टानि विविधानि शीतलन-विन्यासानि स्वीकरोति अस्य शीतलनक्षमता 10 डिग्री सेल्सियस/सेकेण्ड् यावत् प्राप्तुं शक्नोति, यत् प्रभावीरूपेण PCB बोर्डस्य उच्चतापमानस्य कारणेन भट्ट्याः अनन्तरं AOI दुर्विचारं निवारयति तदतिरिक्तं, Hotflow-3/26 शीतलनप्रभावस्य अधिकं अनुकूलनार्थं स्विचेबल आन्तरिक/बाह्यशीतलनयन्त्रेण अपि सुसज्जितम् अस्ति
अनुप्रयोगस्य परिदृश्यं Hotflow-3/26 reflow oven इत्यस्य व्यापकरूपेण उपयोगः 5G संचारः तथा नवीन ऊर्जावाहनेषु इत्यादिषु उदयमानेषु उद्योगेषु भवति । एतेषां उद्योगानां विकासेन सह पीसीबी-इत्यस्य स्थूलता, स्तरसङ्ख्या, तापक्षमता च निरन्तरं वर्धते । अस्य शक्तिशालिनः तापसञ्चारक्षमतायाः बहुशीतलनविन्यासानां च सह, Hotflow-3/26 बृहत् तापक्षमतायुक्तानां सर्किटबोर्डानाम् पुनः प्रवाहसोल्डरिंग् कृते आदर्शः विकल्पः अभवत्