एएसएम डाई बॉण्डर् एडी५०प्रो इत्यस्य कार्यसिद्धान्ते मुख्यतया तापनं, रोलिंग्, नियन्त्रणप्रणाली, सहायकसाधनं च अन्तर्भवति । विशेषतः : १.
तापनम् : डाई-बन्धकः प्रथमं विद्युत्-तापनेन अन्येन वा साधनेन कार्यक्षेत्रस्य तापमानं आवश्यकं क्यूरिङ्ग-तापमानं यावत् वर्धयति । तापनप्रणाल्यां प्रायः तापकः, तापमानसंवेदकः, नियन्त्रकः च भवति येन सम्यक् तापमाननियन्त्रणं सुनिश्चितं भवति ।
रोलिंग् : केचन डाई बन्धकाः क्यूरिंग् प्रक्रियायाः समये सामग्रीं संपीडयितुं रोलिंग् सिस्टम् इत्यनेन सुसज्जिताः भवन्ति । एतेन डाई बन्धनप्रभावस्य उन्नयनं, बुलबुलानां निराकरणं, सामग्रीयाः आसंजनं च सुदृढं भवति ।
नियन्त्रणप्रणाली : डाय बन्धकस्य सामान्यतया स्वचालितनियन्त्रणप्रणाली भवति यत् तापमानं, रोलिंग् इत्यादीनां मापदण्डानां नियन्त्रणं कृत्वा सटीकं डाई बन्धनं प्राप्तुं शक्नोति । एतेन उत्पादनप्रक्रियायाः स्थिरता, स्थिरता च सुनिश्चिता भवति ।
सहायक उपकरणम् : डाई बन्धकः अन्यैः सहायकसाधनैः अपि सुसज्जितः भवति, यथा पंखा, शीतलनयन्त्राणि च, येन क्यूरीङ्गप्रक्रियायाः समये सामग्रीनां शीतलीकरणं त्वरितं भवति तथा च उत्पादनदक्षतायां सुधारः भवति
तदतिरिक्तं डाई बन्धकस्य विशिष्टसञ्चालनस्य परिपालनस्य च समये निम्नलिखितबिन्दवः अवलोकितव्याः ।
यांत्रिकसंरचना तथा अनुरक्षणम् : चिप् नियन्त्रक, इजेक्टर्, फिक्स्चर इत्यादीनां घटकानां अनुरक्षणं समायोजनं च समाविष्टम्। यथा, इजेक्टर् मुख्यतया इजेक्टर् पिन, इजेक्टर मोटर इत्यादिभिः निर्मितः भवति, क्षतिग्रस्तघटकानाम् नियमितरूपेण जाँचः, प्रतिस्थापनं च आवश्यकम्
पैरामीटर् सेटिंग् : संचालनात् पूर्वं संचालनसामग्रीणां PR प्रणाली समायोजितुं आवश्यकं भवति तथा च कार्यक्रमस्य सेट् करणीयम्। अनुचितं पैरामीटर् सेटिंग् दोषान् जनयितुं शक्नोति, यथा वेफर पिकिंग् पैरामीटर्स्, टेबल क्रिस्टल् प्लेसमेण्ट् पैरामीटर्स्, इजेक्टर् पैरामीटर्स् इत्यादयः समुचितस्थाने समायोजितुं आवश्यकाः सन्ति
इमेज-परिचय-प्रक्रिया-प्रणाली : डाई-बॉण्डर-इत्यनेन पीआरएस (प्रतिबिम्ब-परिचय-प्रक्रिया-प्रणाली) अपि सुसज्जिता भवति, या संचालन-सामग्रीणां सटीकरूपेण पहिचानं संसाधितुं च शक्नोति