त्वरित अन्वेषण
अर्धचालक उपकरण FAQ
कार्यपीठस्य डिजाइनेन वेल्डिंग् द्रुततरं, अधिकं सटीकं, अधिकं स्थिरं च भवति ।
संवेदकः चिप् अथवा सबस्ट्रेट् इत्यस्य स्थितिं कोणं च ज्ञात्वा लेजर जनरेटर् प्रति दत्तांशं प्रसारयति |
एएसएम लेजर कटिंग मशीन LS100-2 इत्यस्य लाभेषु मुख्यतया उच्चसटीकता, उच्चदक्षता, सशक्तं अनुकूलनक्षमता च अन्तर्भवति ।
परिचालनवेग : उपकरणस्य द्रुतगतिः १०० मीटर्/मिनिटः भवति ।
एकल-बीयर-विन्यासः : उपकरणं 120T तथा 170T इत्येतयोः वैकल्पिकविन्यासद्वयं प्रदाति, यत् भिन्न-भिन्न-उत्पादन-आवश्यकतानां कृते उपयुक्तम् अस्ति
BESI इत्यस्य AMS-X mold machine इति उन्नतं servo hydraulic molding machine अस्ति यस्य अनेकाः लाभाः विशेषताः च सन्ति
BESI इत्यस्य MMS-X mold machine इत्येतत् AMS-X mold machine इत्यस्य मैनुअल् संस्करणम् अस्ति । इदं अत्यन्तं संकुचितं कठोरं च संरचनायुक्तं नवविकसितस्य प्लेटप्रेसस्य उपयोगं करोति यत् एकं परिपूर्णं, फ्लैश-मुक्तं अन्तं p...
BESI मोल्डिंग मशीनस्य FML कार्यस्य उपयोगः मुख्यतया पैकेजिंग् तथा विद्युत् लेपन प्रक्रियायाः समये सटीकनियन्त्रणाय प्रबन्धनाय च भवति ।
BESI इत्यस्य AMS-LM यन्त्रस्य मुख्यं कार्यं बृहत् सब्सट्रेट्स् संसाधितुं उच्चोत्पादकतां च उत्तमं प्रदर्शनं उत्पादनं च प्रदातुं भवति । यन्त्रं १०२ x २८० मि.मी.उपस्तरस्य संसाधनं कर्तुं समर्थं भवति क
AMS-i in fico molding machine इति fico द्वारा निर्मितं स्वचालितं संयोजनं परीक्षणं च प्रणाली अस्ति । fico इति अर्धचालक-सूक्ष्मविद्युत्-निर्माण-उपकरण-कम्पनी अस्ति यस्य मुख्यालयः नेदरलैण्ड्-देशे अस्ति ।
अस्माकं विषये
इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति
उत्पाद
smt machine अर्धचालक उपकरण pcb यन्त्रम् लेबल मशीन अन्ये उपकरणम्एस एम टी रेखा समाधान
© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS