PARMI 3D HS60 सोल्डर पेस्ट निरीक्षण उपकरणस्य मुख्यविशेषताः लाभाः च सन्ति : १.
सक्षमं द्रुतं च निरीक्षणम् : PARMI 3D HS60 सोल्डर पेस्ट निरीक्षणप्रणाल्यां उत्तमं मापनगतिः रिजोल्यूशनं च अस्ति । मापनस्य गतिः 13x13um रिजोल्यूशनस्य 100cm2/sec तथा 10x10um रिजोल्यूशनस्य 80cm2/sec भवति, 0.1005 तः लघुपैड्स् तथा 100um आकारे लघु घटकानां निरीक्षणं कर्तुं समर्थः अस्ति
उन्नतसंवेदकप्रौद्योगिकी : उपकरणं PARMI द्वारा विकसितस्य RSC-6 संवेदकस्य आधारेण भवति, निरीक्षणचक्रसमयः च बहु न्यूनीकरोति । आरएससी-संवेदकः द्वयलेजर-प्रक्षेपण-छायारहित-प्रौद्योगिकी, वास्तविक-समय-पीसीबी-युद्ध-निरीक्षणं, ताना-मापनं च उपयुज्यते, यत् सच्चिदानन्दं 3D-आकारं, रङ्ग-2D-चित्रं च प्रदाति
उच्चस्थिरता दीर्घायुः च : PARMI लेजरशिरः मोटरे रेखीयरूपेण स्थापितः भवति, स्थिरनिरन्तरगतिः प्रदाति, सटीकतायां कंपनस्य प्रभावं समाप्तं करोति, दीर्घकालीनस्थिरसञ्चालनं च सुनिश्चितं करोति रेखीयमोटरस्य डिजाइनेन उपकरणं दीर्घकालं यावत् स्थास्यति तथा च अनुरक्षणव्ययस्य पङ्क्तिः भवति
बहु-कार्य-परिचयः : HS60 ऊर्ध्वता, क्षेत्रफलं, आयतनं, ऑफसेट् तथा सेतुम् इत्यादीनां बहुविध-मापदण्डानां पत्ताङ्गीकरणं कर्तुं शक्नोति, यत् विभिन्नानां सोल्डर-पेस्ट-विन्यासानां घटक-विन्यासानां च अन्वेषण-आवश्यकतानां कृते उपयुक्तम् अस्ति
उपयोक्तृ-अन्तरफलकं : उपकरणे पूर्ण-चीनी-एलसीडी-प्रदर्शनस्य उपयोगः भवति, तथा च संचालन-अन्तरफलकस्य उपयोगः चित्र-शिक्षणार्थं भवति, यत् भिन्न-भिन्न-कौशल-स्तर-युक्तानां उपयोक्तृणां कृते उपयुक्तम् अस्ति
उच्च-रिजोल्यूशन-प्रतिबिम्बम् : HS60 18x18um-पिक्सेल-रिजोल्यूशन-युक्तस्य उच्च-फ्रेम-दर-C-MOS-संवेदकस्य उपयोगं करोति, यत् उच्च-गुणवत्ता-युक्तं 3D-प्रतिबिम्बं जनयितुं शक्नोति, येन अन्वेषण-परिणामानां सटीकता सुनिश्चिता भवति