Siemens HF3 प्लेसमेण्ट् मशीनस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
उच्चसटीकता स्थिरता च : Siemens HF3 प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् सटीकता अतीव उच्चा अस्ति, यस्य मानकं ±60 माइक्रोन, DCA सटीकता ±55 माइक्रोन, कोणसटीकता च ±0.7°/(4σ) अस्ति
. एषा उच्चसटीकता घटकानां सटीकस्थापनं सुनिश्चितं करोति तथा च उत्पादनस्य त्रुटिदरं न्यूनीकरोति ।
व्यापकप्रयोज्यता : HF3 लघुतम 0201 अथवा 01005 चिप्स् तः फ्लिप् चिप्स्, CCGAs, तथा च 100 ग्रामपर्यन्तं भारस्य विशेष-आकारस्य घटकानां च 85 x 85/125 x 10mm मापनस्य घटकान् स्थापयितुं समर्थः अस्ति
. एषा व्यापकप्रयोज्यता HF3 इत्येतत् विविधविद्युत्घटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्तं करोति ।
कुशलं उत्पादनक्षमता : एच् एफ ३ इत्यस्य स्थापनवेगः प्रतिघण्टां ४०,००० घटकान् यावत् प्राप्तुं शक्नोति, यत् बृहत्-परिमाणस्य उत्पादन-आवश्यकतानां कृते उपयुक्तम् अस्ति
. तदतिरिक्तं अस्य सामग्रीस्थानकं १८०, पैचहेडः ३ XY अक्ष-कैंटिलीवरः, २४ नोजल-स्थापन-शिरः, २ बृहत्-IC-नोजल-शिरः च अस्ति, येन उत्पादन-दक्षतायां अधिकं सुधारः भवति
उत्तमं अनुरक्षणम् : Siemens HF3 इत्यस्य अल्पस्य उपयोगसमयस्य उत्तमस्य च अनुरक्षणस्य कारणात् उपकरणस्य पुनः उपयोगस्य जीवनं दीर्घं भवति, अधिकसटीकता, उत्तमस्थिरता च भवति, येन HF3 इत्यस्य सेकेण्ड-हैण्ड्-बाजारे अतीव लोकप्रियता भवति
लचीलाः विन्यासविकल्पाः : HF3 एक-पट्टिका-द्वय-पट्टिका-विन्यासान् समर्थयति । एकस्मिन् पटले यत् PCB आकारपरिधिं स्थापयितुं शक्यते तत् 50mm x 50mm तः 450mm x 508mm यावत् भवति, तथा च द्वयपट्टिका 50mm x 50mm तः 450mm x 250mm यावत् भवति
. एषा लचीलता HF3 इत्येतत् विभिन्नपरिमाणस्य PCB उत्पादनस्य आवश्यकतानां कृते उपयुक्तं करोति
