HELLER 1936MK7 reflow oven इत्यस्य निम्नलिखितलाभाः विशेषताः च सन्ति ।
उच्च-दक्षता-उत्पादनम् : १९३६MK7 इत्यस्मिन् १० तापनक्षेत्राणि सन्ति तथा च १.८८ मी/मिनिटस्य कन्वेयर-वेगः अस्ति, यः बृहत्-परिमाणस्य उत्पादन-कार्यस्य कृते उपयुक्तः अस्ति
ऊर्जा-बचत-निर्माणम् : HELLER इत्यस्य स्वामित्वयुक्तं ऊर्जा-प्रबन्धन-सॉफ्टवेयरं स्वीकृत्य, उपकरणस्य निष्कासन-वायुः स्वयमेव उत्पादन-स्थित्यानुसारं समायोजितः भवति, येन ऊर्जा-उपभोगस्य 10~20% पर्यन्तं बचतम् भवति
बुद्धिमान् प्रबन्धनम् : उद्योग 4.0 प्रणाल्याः समर्थनं, केन्द्रीयनियन्त्रणप्रणाली, उत्पादनदत्तांशनिरीक्षणं, ऊर्जाप्रबन्धनं नियन्त्रणप्रणाली च इत्यादीनि अन्तरफलकानि प्रदातुं
अनुकूलित डिजाइन: अवशिष्टप्रवाहः पुनः प्रवाहप्रक्रियायाः समये नवीनतापविनिमयस्य डिजाइनस्य (WaterBox प्रवाहप्रबन्धनप्रणाली) तथा न्यूनतापमानस्य उत्प्रेरकस्य माध्यमेन निष्कासितः भवति , स्वच्छतरप्रक्रियाभट्टीं प्राप्तुं
सुलभं अनुरक्षणम् : त्वरित-विमोचन-विरोधी-प्रवाह-ड्रिपिंग-डिजाइनयुक्तः ग्रिलः शीतलनक्षेत्रे प्रवाह-सफाईं सरलीकरोति तथा च समग्र-रक्षण-कार्यभारं न्यूनीकरोति
उच्च उत्पादकता न्यून ऊर्जा-उपभोगः च : MK7 श्रृङ्खला DELTAT इत्यस्य अनुकूलनं करोति, नाइट्रोजनस्य उपभोगं विद्युत्-उपभोगं च न्यूनीकरोति, अनुरक्षण-अन्तरालं च विस्तारयति
व्यापकरूपेण प्रयोज्यम्: एकीकृतसर्किटपैकेजिंग, IGBT, MINILED, मोटर वाहन, चिकित्सा, 3C, एयरोस्पेस, शक्ति तथा अन्य इलेक्ट्रॉनिक औद्योगिक अनुप्रयोग उद्योगों के लिए उपयुक्त
अनुप्रयोगक्षेत्राणि तथा विपण्यस्थापनम् : १.
१९३६MK7 पुनः प्रवाह ओवन प्रणाली इलेक्ट्रॉनिक्स निर्माण उद्योगे अत्यन्तं अनुकूला अस्ति, विशेषतः इलेक्ट्रॉनिक उत्पादनिर्मातृणां कृते येषां उच्च-दक्षतायाः उच्चगुणवत्तायुक्तस्य च उत्पादनस्य आवश्यकता भवति अस्य विशालक्षमता, उच्चवेगः च अस्य सामूहिकनिर्माणकार्यं सम्पन्नं कर्तुं महत्त्वपूर्णं उपकरणं भवति
तदतिरिक्तं HELLER द्वारा प्रदत्तं स्थानीयसेवाप्रतिरूपं सुनिश्चितं करोति यत् ग्राहकाः सुविधाजनकं समये च तकनीकीसमर्थनं प्रशिक्षणसेवाश्च प्राप्नुवन्ति