TR7700SIII एकं अभिनवं 3D स्वचालितं ऑप्टिकलनिरीक्षणयन्त्रं (AOI) अस्ति यत् स्वचालितनिरीक्षणदोषकवरेजं अधिकतमं कर्तुं अति-उच्च-गति-संकर-PCB-निरीक्षण-विधिना, ऑप्टिकल-नील-लेजर-3D-सत्य-प्रोफाइल-मापन-प्रौद्योगिक्याः उपयोगं करोति एतत् यन्त्रं अत्यन्तं उन्नतसॉफ्टवेयरसमाधानं तृतीयपीढीयाः बुद्धिमान् हार्डवेयरमञ्चं च संयोजयति यत् स्थिरं शक्तिशालीं च 3D सोल्डर-संधि-घटकदोष-परिचयं प्रदाति, यत्र उच्च-परिचय-कवरेजः, सुलभ-प्रोग्रामिंग-इत्यादीनां लाभाः च सन्ति
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः
निरीक्षणक्षमता : TR7700SIII उच्चगति 2D+3D निरीक्षणं समर्थयति तथा च 01005 घटकानां पत्ताङ्गीकरणं कर्तुं शक्नोति।
निरीक्षणस्य गतिः : 2D निरीक्षणस्य गतिः 10μm संकल्पे 60cm2/sec भवति; 2D निरीक्षणवेगः 15μm संकल्पे 120cm2/sec भवति; 2D+3D मोड् मध्ये 27-39cm2/sec।
ऑप्टिकल प्रणाली : गतिशील इमेजिंग प्रौद्योगिकी, सच्चा 3D प्रोफाइल मापन, बहु-चरण आरजीबी + डब्ल्यू एलईडी प्रकाश।
3D प्रौद्योगिकी : एकल/द्वय 3D लेजर संवेदकैः सुसज्जितं अधिकतमं 3D परिधिः 20mm अस्ति ।
लाभाः अनुप्रयोगपरिदृश्यानि च
उच्चदोषकवरेजः : संकर 2D+3D निरीक्षणप्रौद्योगिकी उच्चदोषकवरेजं प्रदाति।
सच्चा 3D समोच्चमापनप्रौद्योगिकी : द्वयलेजर-एककाः अधिकं सटीकं मापनं प्रदास्यन्ति ।
बुद्धिमान् प्रोग्रामिंग-अन्तरफलकम् : स्वचालित-दत्तांशकोशेन, अफलाइन-प्रोग्रामिंग-कार्यैः च प्रोग्रामिंग-प्रक्रिया सरलीकृता भवति ।
उपयोक्तृमूल्यांकनं तथा विपण्यस्थापनम्
TR7700SIII 3D AOI उच्चप्रदर्शनस्य उच्चकवरेजस्य च कृते विपण्यां उच्चप्रतिष्ठां प्राप्नोति, तथा च इलेक्ट्रॉनिकनिर्माणकम्पनीनां कृते उपयुक्तः अस्ति येषां उच्चसटीकनिरीक्षणस्य आवश्यकता भवति। अस्य अभिनवः 3D निरीक्षणप्रौद्योगिकी, सरलप्रोग्रामिंगकार्यं च स्वचालितनिरीक्षणक्षेत्रे महत्त्वपूर्णं लाभं ददाति ।
TR7700SIII 3D स्वचालित प्रकाशीयनिरीक्षणयन्त्रस्य (AOI) मुख्यलाभाः सन्ति : १.
उच्च-गति-2D+3D निरीक्षणम् : उपकरणे अति-उच्च-गति-संकर-PCB निरीक्षण-विधिः उपयुज्यते, यत्र ऑप्टिकल-नील-लेजर-3D-सच्चे समोच्च-मापनस्य संयोजनं भवति, यत् 01005 पर्यन्तं घटकानां पत्ताङ्गीकरणं कर्तुं समर्थं भवति, उच्चदोषकवरेजस्य सरलप्रोग्रामिंगस्य च लाभैः सह . सच्चा 3D समोच्चमापनप्रौद्योगिकी: अन्वेषणस्य सटीकता सुनिश्चित्य सच्चा 3D समोच्चमापनार्थं द्वयलेजर-एककानां उपयोगं कुर्वन्तु।
बुद्धिमान् हार्डवेयर मञ्चः : स्थिरं शक्तिशालीं च 3D सोल्डर बिन्दुः घटकदोषपरिचयं च प्रदातुं अत्यन्तं उन्नतसॉफ्टवेयरसमाधानं तृतीयपीढीयाः बुद्धिमान् हार्डवेयरमञ्चं च संयोजयति
उच्च-सटीकता-परिचयः: बहु-चरण-प्रकाश-स्रोतेन सह उच्च-सटीक-AOI-सहितं सुसज्जितम्, सटीकतायां सुधारं कर्तुं दुर्विचारं न्यूनीकर्तुं च नूतन-रङ्ग-अन्तरिक्ष-एल्गोरिदम् उपयुज्यते
बुद्धिमान् द्रुतप्रोग्रामिंग-अन्तरफलकं : प्रोग्रामिंग-प्रक्रियायाः सरलीकरणाय स्वचालित-दत्तांशकोशैः, अफलाइन-प्रोग्रामिंग-कार्यैः च सुसज्जितम्