product
‌Mirtec SMT 3D SPI‌ VCTA-V850

मिर्टेक एसएमटी 3 डी एसपीआई वीसीटीए-वी850

VCTA-V850 एकः सोल्डर पेस्ट मोटाई डिटेक्टरः अस्ति, यस्य उपयोगः मुख्यतया सोल्डर पेस्टस्य मोटाई ज्ञातुं तथा च पैच प्रोसेसिंग् इत्यस्य गुणवत्तां सुनिश्चितं कर्तुं भवति

वर्णन

VCTA-V850 इति सोल्डर पेस्ट् मोटाई डिटेक्टर् अस्ति, यस्य उपयोगः मुख्यतया सोल्डर पेस्ट् मोटाई डिटेक्टर् भवति तथा च पैच प्रोसेसिंग् इत्यस्य गुणवत्तां सुनिश्चितं कर्तुं भवति ।

कार्याणि भूमिकाश्च

VCTA-V850 इत्यस्य मुख्यकार्यं अत्र अन्तर्भवति :

मिलापपेस्टस्य मोटाईपरिचयः : उच्चक्षेत्रदूकेन्द्रितलेन्सयुक्तानां उच्चपरिभाषायुक्तानां, उच्चगतिकैमराणां माध्यमेन सोल्डरपेस्टस्य मोटाईयाः सटीकमापनं प्राप्यते

उच्च-फ्रेम-दर-शूटिंग् : GPU-बृहत्-परिमाणस्य समानान्तर-प्रौद्योगिक्याः उपयोगः गणना-परिचय-वेगस्य सुधारणाय, तथा च FPC-वार्पिंग्-आदि-समस्यानां प्रभावीरूपेण निवारणाय भवति

त्रि-आयामी स्टीरियो-प्रतिबिम्ब-प्रदर्शनम् : उच्च-सटीक-वस्तु-आकार-समोच्चं तथा आयतन-मापन-परिणामं प्राप्तुं, तथा च सत्य-रङ्ग-त्रि-आयामी-स्टीरियो-प्रतिबिम्बं प्रदर्शयितुं चरण-मॉड्यूलेशन-प्रोफाइल-मापन-प्रौद्योगिकी (PMP) इत्यस्य उपयोगः भवति

विविधकार्यात्मकमॉड्यूलम् : यत्र लालगोंदपरिचयः, नंगे बोर्डशिक्षणप्रोग्रामिंग्, स्वचालितबोर्डमोडक्षतिपूर्तिः, कैमराबारकोड्परिचयः, ऑफलाइनप्रोग्रामिङ्गं तथा डिबगिंग् इत्यादीनि कार्याणि सन्ति

तकनीकी मापदण्ड

अन्वेषणसंकल्पः : ८-बिट् ग्रेस्केलसंकल्पः, ०.३७ माइक्रोनपरिचयसंकल्पं प्राप्नोति ।

पत्ताङ्गीकरणक्षमता : लेजरमापनसटीकतायाः तुलने सटीकतायां २ क्रमेण सुधारः भवति, येन उपकरणस्य अन्वेषणक्षमतायां अनुप्रयोगपरिधिः च बहुधा सुधरति

प्रदर्शनप्रभावः स्वविकसितं RGB त्रिरङ्गप्रकाशस्रोतं स्वीकृत्य 3D तथा 2D सत्या वर्णप्रतिमाः साक्षात्कृताः भवन्ति, तथा च प्रदर्शनप्रभावः वास्तविकवस्तुनः अत्यन्तं समीपे भवति

आवेदन परिदृश्य

VCTA-V850 SMT पैच प्रोसेसिंग् क्षेत्रस्य कृते उपयुक्तम् अस्ति, विशेषतः तस्य दृश्यस्य कृते यत्र उच्च-सटीकतायुक्ता सोल्डर पेस्ट मोटाई-परिचयस्य आवश्यकता भवति । अस्य उच्चपरिभाषा उच्चसटीकता च अस्य इलेक्ट्रॉनिकनिर्माणउद्योगे अनुप्रयोगसंभावनानां विस्तृतश्रेणीं करोति

SMT सोल्डर पेस्ट मोटाई परीक्षकः निम्नलिखित अवांछितस्थितीनां ज्ञापनं कर्तुं शक्नोति:

अपर्याप्तं वा अतिशयेन सोल्डरपेस्ट् मुद्रणमात्रा : सोल्डरपेस्टस्य मोटाई मापनेन सोल्डरपेस्टस्य मुद्रणआयतनं मानकं पूरयति वा इति निर्णयः कर्तुं शक्यते, अपर्याप्तसोल्डरपेस्ट् इत्यस्य समस्यां परिहरति यत् अस्थिरवेल्डिंगं जनयति अथवा अत्यधिकसोल्डरपेस्ट् इत्यनेन शॉर्ट सर्किट् भवति

सोल्डर पेस्ट् मुद्रणस्य ऊर्ध्वताविचलनम् : परीक्षकः सोल्डर पेस्टस्य ऊर्ध्वतां मापनं कर्तुं शक्नोति तथा च निर्धारयितुं शक्नोति यत् आकर्षणस्य अग्रभागः, पतनम् इत्यादीनि विषमघटनानि सन्ति वा, येन वेल्डिंगगुणवत्ता प्रभाविता भविष्यति

अपर्याप्तं सोल्डरपेस्ट् मुद्रणक्षेत्रं वा आयतनं वा : सोल्डरपेस्टस्य क्षेत्रफलं आयतनं च मापयित्वा न्याय्यं कर्तुं शक्यते यत् सोल्डरपेस्ट् प्याड् समानरूपेण आच्छादयति वा, वेल्डिंगकाले निरन्तरं सोल्डरस्य अथवा अस्थिरवेल्डिंगस्य स्थितिं परिहरति।

सोल्डर पेस्ट मुद्रण समतलता समस्या : परीक्षकः PCB पैड् इत्यत्र सोल्डर पेस्टस्य निरन्तरताम्, पतनम्, टिप् च ज्ञातुं शक्नोति, यत् वेल्डिंग गुणवत्तां प्रभावितं करिष्यति।

64e889842cc806e


GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु